सम्पूर्ण पूजन विधिः क्रम पूर्वक

 (1) मङ्गलाचरणम् 

 मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनो हरिः ।।

  मङ्गलं भगवान् शम्भू मङ्गलं वृषभध्वजः । मङ्गलं पार्वती नाथ मङ्गलाय तनो हरः ।।

(2) पवित्रकरणम् 

  अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।

(3) त्रिराचमनम् 

 केशवाय नमः ।  माधवाय नमः ।  नारायणाय नमः ।  गोविन्दाय नमः ।।

(4) आसनशुद्धिः- 

 पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः । 

 पृथ्वि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।

(5) पवित्रीधारणम् --

 पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।

(6) तिलक या भस्म धारणम् 

 आदित्या वसवो रूद्राविश्वेदेवा मरूद्गणा तिलकं तु प्रयच्छन्तु धर्म कामार्थ सिद्धये ।।

 त्र्यायुषं जमदग्न्ने । कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषम् । तन्नोऽअस्तु त्र्यायुषम् ।।

(7) शिखा बन्धनम् 

 चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखाबन्धे तेजो वृद्धिं कुरूष्वमे ।।

(8) यजमान  प्राणायामः- करे ।।

 ब्रह्म यज्ञानं प्रथमं पुरस्ताद् विसीमतः सूरुचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च योनिमसतश्च विवः-

(9) रक्षा विधानम्  दिग् रक्षणम् ।।

 गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णु रूद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम् ।।

स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भ सम्भूतं शशिपुत्रं बृहस्पतिम् ।।

दैत्याचार्य़ं नमस्कृत्य सूर्यपूत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः ।।

शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान् । गर्ग मुनिं नमस्कृत्य नारदं मुनिसत्तमम् ।।

वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनिं नमस्कृत्य सर्वशास्त्र विशारदम् ।।

विद्याधिका ये मुनय आचार्यश्च तपोधनाः । तान् सर्वान् प्रणमाम्येवं यज्ञरक्षा करान् सदा ।। 

(10) स्वस्तिवाचन मङ्गलपाठ 

हरिः  आनो  भद्राः क्रतवो जन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः । देवा नो जथा सद्मिद् वृधे असन्नप्रायुवो  रक्क्षितारो दिवे दिवे ।। १ ।। 

देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुंग रातिरभि नो निवर्तताम् । देवाना गुंग सक्ख्यमुपसे दिमा वयं देवा न आयुः प्प्रतिरन्न्तु जीवसे ।। २ ।।

तान्न्पूर्व्वया निविदा हूमहे व्वयं भगं मित्रमदितिं दक्ष मस्त्रिधम् । अर्यमणं वरूण गुंग सोममश्विना सरस्वतीनः सुभगा मयस्करत् ।। ३ ।।

तन्नो वातो मयोभु वातु भेषजं तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोम सुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।। ४ ।।

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषानो जथा वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ५ ।।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ६ ।।

पृषदश्वा मरूतः पृश्निमातरः शुभं ज्यावानो विद्थेषु जग्मयः अग्निर्जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसागमन्निह ।। ७ ।।

भद्रं कण्णेभिः श्रृणुयाम देवा भद्रं पश्श्येमाक्क्षभिर्ज्य जत्राः । स्थिरै रङ्गैस्तुष्ट्टुवा गुंग सस्तनू भिर्व्यशेमहि देवहितं ज्यदायुः ।। ८ ।।

 










अथ वार्षिक श्राद्धारम्भ ( वर्षी ) पिण्डदान कैसे करें

 अथ वार्षिक श्राद्धारम्भ 

प्राणी की मृत्यु से पन्द्रहवें दिन,एक मास,तीन मास,छः मास,और एक वर्ष के बाद मृत्यु तिथि में ही एक दिन पहले गृहादि मार्जन-लेपन पूर्वक क्षौरादि' क्रिया से निबृत्त होकर मृत्यु तिथि में एक पात्र में हविष्य पका कर श्राद्धारम्भ करें 

कर्ता पवित्रीकरण--

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः  स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

 पुण्डरीकाक्षः पुनातु, पुण्डरीकाक्षः पुनातु, पुण्डरीकाक्षः पुनातु माम् ।

इस मन्त्र द्वारा शरीर और श्राद्ध-सामग्री पर जल छींटे ।

आचमन--

 केशवाय नमः । नारायणाय नमः । माधवाय नमः ।

आचमनके पश्चात् दाहिने हाथके अँगूठेके मूलभागसे ‘हृषीकेशाय नमः, गोविन्दाय नमः’ कहकर ओठोंको पोंछकर हाथ धो ले।

आसन शुद्धि

 पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम्

पवित्रीधारणम् - 

ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।  

शिखा बन्धनम् -

ॐ  मानस्तो केतनये मानऽआयुषि मानो गोषुमानोऽअश्वेषुरीरिषः । मानो व्वीरान्न्रुद्द्र भामिनो व्वधीर्हविष्म्मन्तः सदमित्त्वाहवामहे ।।

श्राद्धीय पात्रकरण--

जलपात्र का मुँह हाथ से ढाँपकर गङ्गादितीर्थावाहन कर ॐ गङ्गादिसर्वतीर्थेभ्यो नमः ' इस मन्त्र से जलपात्र में गङ्गाजल , चन्दन , पुष्प , तिल और कुश डालकर पूजा करें एवं एक कुश जड़ सहित लेकर उसके अग्रभाग में ग्रन्थि देकर आचमनी के स्थान में जलपात्र में डाल दें ।।

दीप प्रज्वालन--

तीक्ष्णद्रष्टं महाकाय कल्पान्त दहनोपम् । भैरवाय नमस्तुभ्यंमनुज्ञा दातुमर्हसि ।।

दीपस्थ देवतायै नमः । सर्वोपचारार्थे गन्धाक्षत पुष्पाणि समर्पयामि ।

ॐ अग्ग्नि र्ज्ज्योतिषा ज्ज्योतिष्मान्नुक्कमो व्वर्चसा व्वर्च्चस्वान् । सहस्त्रदाऽ असि सहस्त्रायत्वा ।।

भो दीप देव रुपस्त्वं कर्म साक्षी ह्यविघ्नकृत् । यावत् श्राद्धसमाप्तिः स्यात् तावत्त्वं सुस्थिरो भव ।। 

तिल - तेल या घी का एक दीप समन्त्रक श्राद्ध-भूमि के एकान्त स्थान में गड्ढा खोद एवं अक्षत छीट कर दीप को रख दे ।

दिशा रक्षण--

एक दोनिया में पीली सरसों लेकर मन्त्र द्वारा अभिमन्त्रित कर नीचे संकेतित दिशाओं में छींटे । शेष बचे सरसों समेत दोनिया दाहिने तरफ कमर में खोंस ले ।।

अभिमन्त्रण मन्त्र--

नमो नमस्ते गोविन्द पुराणपुरुषोत्तम । इदं श्राद्धं हृषीकेष ! रक्ष त्वं सर्वतो दिशः ।।

ॐ प्राच्यै नमः ( पूर्व में ) ॐ प्रवाच्यै नमः  ( दिक्षिण में ) ॐ प्रतीच्यै नमः ( पश्चिम में ) ॐ उदीच्यै नमः ( उत्तम में ) 

ॐ अन्तरिक्षाय नमः ( ऊपर में ) ॐ भूम्यै नमः ( पृथ्वी पर ) ।।

भूमि पूजा --

ॐ श्राद्धभूम्यै नमः ' इस मन्त्र द्वारा पृथ्वी की जल ' जव और फूल से तीन बार पूजा करें ।।

श्राद्ध संकल्प --

ॐ अद्य अमुकगोत्रस्य पितुरमुकशर्मणः सांवत्सरिक - एकोदृिष्टश्राद्धमहं करिष्ये ।

गायत्री जप तीन बार कर के नीचे का मंत्र जप तीन बार करें  

मन्त्र--

ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ।।

अपसव्य दक्षिणाभिमुख बैठे 

आसनार्थ वेदी निर्माण --

बालू या तीर्थ मिट्टी को वेदी बनाकर उसपर एक पत्ता रख उसी पत्ता पर तीन कुश दक्षिणाग्र रखकर संकल्प करें।

संकल्प --

ॐ अद्य अमुकगोत्रस्य पितुः अमुकशर्मणः सांवत्सरिक-एकोदृिष्टश्राद्धे इदमासनं ते स्वधा ।

तिल विकिरण --

आसन पर समन्त्रक तिल छींटे।

मन्त्र--

ॐ अपहता असुरा  सि वेदिषदः । 

आवाहन 

ॐ अद्य अमुकगोत्रं पितरं अमुकशर्मणः सांवत्सरिक-एकोदृिष्टश्राद्धे आवाहये ।

मन्त्र--

ॐ आयान्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान्

अर्घपात्र करण--

एक दोनिया बायें हाथ पर लेकर उसमें समन्त्रक जल, तिल और कुश डाले एवं अमन्त्रक चन्दन, फूल ढाल कर आसन से पत्ते का बर्तन रख कर उस पर दो कुश दक्षिणाग्र रखकर थोडा़ जल छिड़कर ससंक्लप पत्ते वाले कुशों पर उडे़ल दे और उसी दोनिया को आसन से पश्चिम उलट कर समन्त्रक रख दे । 

जलदान मन्त्र--

ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंय्योरभिस्त्रवन्तु नः ।।

तिलदान मन्त्र--

ॐ तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भि प्रत्तः स्वधया पितृल्लोकान् पृणाहि न स्वाहाः ।।

कुशदान मन्त्र--

ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।  

अभिमन्त्रण मन्त्र--

ॐ या दिव्या आपः पयसा सम्बभूवुर्याऽन्तरीक्षा उत्पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्तान आपः शिवाः स ᳬ स्योना सुहवा भवन्तु ।।

संकल्प--

ॐ अद्य अमुकगोत्र पितर् अमुकशर्मन् सांवत्सरिक-एकोदृिष्टश्राद्धे एष हस्तार्घस्ते  स्वधा ।

अघ-दोनी उलटने का मन्त्र--

ॐ पित्रे स्थानमसि ।

पूजन--

आसन पर स्नान चन्दन , वस्त्र , यज्ञोपवीत , पुष्प , धूप , दीप , नैवेद्याचमनीयम , पूगीफल , एवं द्रव्य चढा़कर संकल्प करें 

पूजन संकल्प--

ॐ अद्य अमुकगोत्र पितर् अमुकशर्मन् सांवत्सरिक एकोदृिष्टिश्राद्धे एतानि स्नान , चन्दन , वस्त्र , यज्ञोपवीत , पुष्प , धूप , दीप , नैवेद्याचमनीयम , पूगीफल , ताम्बूल , द्रव्याणि ते स्वधा । 

मण्डल करण--

जल से पत्ता समेत आसन को समन्त्रक घेर दे । 

मन्त्र--

यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति । एवं मण्डलतोयन्तु सर्वभूतानि रक्षतु ।।

भूस्वामी--

पाक में से थोडा़ अन्न एक दोनिया में लेकर एक कुश पर समन्त्रक रख दे ।

मन्त्र--

 ॐ इदमन्नमेतद् भूस्वामि पितृभ्यो नमः ।

अन्नादि दान--

चार दोनिया लेकर एक में अन्न दूसरी में जल , तीसरी में घी और चौथी में मधु लेकर पत्ते में रख दे और दाहिने अँगूठे में मधु लगाकर अन्नादि को समन्त्रक स्पर्श करें ।

मन्त्र--

ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः मधु नक्तमुतोषसो मधुमत्पार्थिव  ᳬ रजः । मधु द्यौरस्तु नः पिता मधुमान्नो वनस्पतिः । मधुमानस्तु सूर्यः माध्वीर्गावो भवन्तु नः । ॐ मधु मधु मधु ।

पात्रालम्भन--

पात्र दोनों हाथों से समन्त्रक स्पर्श करें ।

मन्त्र--

ॐ पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि स्वाहा । ॐ इदं विष्णुर्विचक्रमें त्रेधा निदधे पदम् । समूढमस्य पा ᳬ सुरे स्वाहा । ॐ कृष्णकव्यमिदं रक्ष मदीयम् । 

अंगुष्ठ दर्शन--

अँगूठे में मधु लगाकर दोनियों पर समन्त्रक दिखावे ।

मन्त्र--

ॐ इदमन्नम् । ॐ इमा आपः । ॐ इदमाज्यम् । ॐ इदं कविः । 

तिल विकिरण--

पत्ते पर समन्त्रक तिल छींटे ।

मन्त्र--

ॐ अपहता असुरा रक्षा ᳬ सि वेदिपदः ।

सोपकरण अन्न संकल्प--

ॐ अद्य अमुकगोत्र पितर् अमुकशर्मन् सांवत्सरिक एकोदृिष्टश्राद्धे इदमन्नं सोपकरणं ते स्वधा । 

सव्य पूर्वाभिमुख गायत्री जप तीन बार 

प्रार्थना मन्त्र--

ॐ अन्नहीनं क्रियाहीनं विधिहीनं च यद् भवेत् । तत्सर्व मच्छिद्रमस्तु ।

अपसव्य दक्षिणाभिमुख--

विकिरा कर्म--








हमसे जुड़े

Translate

Featured Post