(1) मङ्गलाचरणम्
ॐ मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनो हरिः ।।
ॐ मङ्गलं भगवान् शम्भू मङ्गलं वृषभध्वजः । मङ्गलं पार्वती नाथ मङ्गलाय तनो हरः ।।
(2) पवित्रकरणम्
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।
(3) त्रिराचमनम्
ॐ केशवाय नमः । ॐ माधवाय नमः । ॐ नारायणाय नमः । ॐ गोविन्दाय नमः ।।
(4) आसनशुद्धिः-
ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ।
ॐ पृथ्वि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।
(5) पवित्रीधारणम् --
ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।
(6) तिलक या भस्म धारणम्
ॐ आदित्या वसवो रूद्राविश्वेदेवा मरूद्गणा तिलकं तु प्रयच्छन्तु धर्म कामार्थ सिद्धये ।।
ॐ त्र्यायुषं जमदग्न्ने । कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषम् । तन्नोऽअस्तु त्र्यायुषम् ।।
(7) शिखा बन्धनम्
ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखाबन्धे तेजो वृद्धिं कुरूष्वमे ।।
(8) यजमान प्राणायामः- करे ।।
ॐ ब्रह्म यज्ञानं प्रथमं पुरस्ताद् विसीमतः सूरुचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च योनिमसतश्च विवः-
(9) रक्षा विधानम् दिग् रक्षणम् ।।
ॐ गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णु रूद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम् ।।
स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भ सम्भूतं शशिपुत्रं बृहस्पतिम् ।।
दैत्याचार्य़ं नमस्कृत्य सूर्यपूत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः ।।
शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान् । गर्ग मुनिं नमस्कृत्य नारदं मुनिसत्तमम् ।।
वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनिं नमस्कृत्य सर्वशास्त्र विशारदम् ।।
विद्याधिका ये मुनय आचार्यश्च तपोधनाः । तान् सर्वान् प्रणमाम्येवं यज्ञरक्षा करान् सदा ।।
(10) स्वस्तिवाचन मङ्गलपाठ
हरिः आनो भद्राः क्रतवो जन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः । देवा नो जथा सद्मिद् वृधे असन्नप्रायुवो रक्क्षितारो दिवे दिवे ।। १ ।।
देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुंग रातिरभि नो निवर्तताम् । देवाना गुंग सक्ख्यमुपसे दिमा वयं देवा न आयुः प्प्रतिरन्न्तु जीवसे ।। २ ।।
तान्न्पूर्व्वया निविदा हूमहे व्वयं भगं मित्रमदितिं दक्ष मस्त्रिधम् । अर्यमणं वरूण गुंग सोममश्विना सरस्वतीनः सुभगा मयस्करत् ।। ३ ।।
तन्नो वातो मयोभु वातु भेषजं तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोम सुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।। ४ ।।
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषानो जथा वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ५ ।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ६ ।।
पृषदश्वा मरूतः पृश्निमातरः शुभं ज्यावानो विद्थेषु जग्मयः अग्निर्जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसागमन्निह ।। ७ ।।
भद्रं कण्णेभिः श्रृणुयाम देवा भद्रं पश्श्येमाक्क्षभिर्ज्य जत्राः । स्थिरै रङ्गैस्तुष्ट्टुवा गुंग सस्तनू भिर्व्यशेमहि देवहितं ज्यदायुः ।। ८ ।।
0 Comments:
एक टिप्पणी भेजें