सम्पूर्ण पूजन विधिः क्रम पूर्वक

 (1) मङ्गलाचरणम् 

 मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनो हरिः ।।

  मङ्गलं भगवान् शम्भू मङ्गलं वृषभध्वजः । मङ्गलं पार्वती नाथ मङ्गलाय तनो हरः ।।

(2) पवित्रकरणम् 

  अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।

(3) त्रिराचमनम् 

 केशवाय नमः ।  माधवाय नमः ।  नारायणाय नमः ।  गोविन्दाय नमः ।।

(4) आसनशुद्धिः- 

 पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः । 

 पृथ्वि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।

(5) पवित्रीधारणम् --

 पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।

(6) तिलक या भस्म धारणम् 

 आदित्या वसवो रूद्राविश्वेदेवा मरूद्गणा तिलकं तु प्रयच्छन्तु धर्म कामार्थ सिद्धये ।।

 त्र्यायुषं जमदग्न्ने । कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषम् । तन्नोऽअस्तु त्र्यायुषम् ।।

(7) शिखा बन्धनम् 

 चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखाबन्धे तेजो वृद्धिं कुरूष्वमे ।।

(8) यजमान  प्राणायामः- करे ।।

 ब्रह्म यज्ञानं प्रथमं पुरस्ताद् विसीमतः सूरुचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च योनिमसतश्च विवः-

(9) रक्षा विधानम्  दिग् रक्षणम् ।।

 गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णु रूद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम् ।।

स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भ सम्भूतं शशिपुत्रं बृहस्पतिम् ।।

दैत्याचार्य़ं नमस्कृत्य सूर्यपूत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः ।।

शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान् । गर्ग मुनिं नमस्कृत्य नारदं मुनिसत्तमम् ।।

वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनिं नमस्कृत्य सर्वशास्त्र विशारदम् ।।

विद्याधिका ये मुनय आचार्यश्च तपोधनाः । तान् सर्वान् प्रणमाम्येवं यज्ञरक्षा करान् सदा ।। 

(10) स्वस्तिवाचन मङ्गलपाठ 

हरिः  आनो  भद्राः क्रतवो जन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः । देवा नो जथा सद्मिद् वृधे असन्नप्रायुवो  रक्क्षितारो दिवे दिवे ।। १ ।। 

देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुंग रातिरभि नो निवर्तताम् । देवाना गुंग सक्ख्यमुपसे दिमा वयं देवा न आयुः प्प्रतिरन्न्तु जीवसे ।। २ ।।

तान्न्पूर्व्वया निविदा हूमहे व्वयं भगं मित्रमदितिं दक्ष मस्त्रिधम् । अर्यमणं वरूण गुंग सोममश्विना सरस्वतीनः सुभगा मयस्करत् ।। ३ ।।

तन्नो वातो मयोभु वातु भेषजं तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोम सुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।। ४ ।।

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषानो जथा वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ५ ।।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ६ ।।

पृषदश्वा मरूतः पृश्निमातरः शुभं ज्यावानो विद्थेषु जग्मयः अग्निर्जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसागमन्निह ।। ७ ।।

भद्रं कण्णेभिः श्रृणुयाम देवा भद्रं पश्श्येमाक्क्षभिर्ज्य जत्राः । स्थिरै रङ्गैस्तुष्ट्टुवा गुंग सस्तनू भिर्व्यशेमहि देवहितं ज्यदायुः ।। ८ ।।

 










हमसे जुड़े

Translate

Featured Post