।। गणेश ध्यानम् ।।
श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः ।
क्षीराब्धौ रत्नदीपैः सुरतरुविमले रत्नसिंहासनस्थम् ।
दौर्भिः पाशाङ्कुशा अभयवरमनसां चन्द्रमौलिं त्रिनेत्रं ।
ध्यायेच्छात्यर्थमाशं गणपतिममलं श्रीसमेतं प्रसन्नम् ।।
श्री गणपति स्तुति
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥
श्री रामचन्द्र ध्यानम्
श्रीरामः शरणं समस्तजगतां रामं विना का गती ।
रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।।
रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे ।
रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः ।।
।। सर्वतोभद्र मंडल ध्यान श्लोक ।।
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्तिदिव्यैः स्तवै- र्वेदैः साङ्गपदक्रोपनिषदैर्गायन्ति यं सामगाः।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ||
।। सर्वतो भद्र मंडल प्रार्थना श्लोक।।
योऽस्योत्प्रेक्षक आदिमध्यनिधेने योऽव्यक्तजीवेश्वरो यः सृष्टवेदनुप्रविष्य ऋषिणा चक्रे पुरः शास्ति ताः।
यं संपद्य जत्यजामनुशायि सुप्तः कुलायं यथा तं कल्याणिरस्तयोर्निमभयं ध्यायेदजस्रं हरिम् ॥
।। लिंगतोभद्र मंडल ध्यान श्लोक।।
हिमध्वल मुदारं चन्द्रसूर्याग्नि धारं निज्जन मविकारं निर्मिमानं मुदारम्।
गगन वित देहं सर्वसौख्यैक गेहं नितिलकृत कलेशं श्रीमहेशं नमामि ।।
एकलिङ्गतोभद्र मण्डल ध्यानम्
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।
।। लिंगङ्गतोभद्र मण्डल प्रार्थना श्लोक ।।
हस्ताभ्यां कलशद्वयामृतघातयः आप्लवयन्तं शिरः द्वाभ्यां तो दधातं मृगाक्षवलये द्वाभ्यां वहन्तं परं।
एके न्यस्तकरद्वयामृतघटं कैलासकंतां शिवं आनंदंभोजगत नवेंदुमुकुटं देवं त्रिनेत्रं भजे ॥
।। गौरीतिलक मंडल ध्यान श्लोक।।
सुधासिन्धो मध्ये सुरवित्पावति परिवृते मणिद्वीपो निपो पवन्ति चिंतामणि गृहे।
शिवाङकारे मंचे परं शिव पर्यङ्क निलये भजन्तिं त्वां धन्यां कटिचन चिदानंद तरंगि।।
।। गौरीतिलक मंडल ध्यान श्लोक।।
किं कार्यं कठिनं कुतः परिभवः कुत्रपवादद् भयं किं मित्रं न हि किन्नु राजसदनं गम्यं न विद्या च का ।
किं वाऽन्यजज्जगतीतले प्रवद यत्तेषामसंभावितं येषां हृतकमले सदा वसति स तोषप्रदा सङ्कता ।।
।। षोडश मातृका ध्यान श्लोक ।।
गौरी पद्मा शची मेधा सोनिया विजया जया देवसेना स्वधा स्वाहा मातरो लोकमातरः।
धृतिः पुष्टिस्तथा तुष्टिरत्नः कुलदेवता गणेशेनाधिका ह्येता वृद्धो पूज्याश्च षोडशः।।
श्री षोडशमातृका ध्यान
ब्रह्माणी कमलेन्दु सौम्य वदना माहेश्वरी लीलया !
कौमारी रिपु दर्य नाशन करी चक्रायुधा वैष्णवी !!
वाराही घनघोर घर्घर मुखी चैन्द्री च वज्रायुधा !
चामुण्डा गणनाथ रुद्र सहिता रक्षन्तु नो मातरः !!
षोडश मातृका प्रार्थना श्लोक।।
तव च का किल न स्तुतिर्बिके! सकल शब्दमयी किल ते तनुः निखिलमत्रेषु मे भवदान्वयो मनसिजासु बहिः प्रसरसु च।
इति विचिन्त्य शिवे ! शमिताशिवे! जगति जातम्यत्नवशादिदम् स्तुतिजपर्चनचिन्तनवर्जिता न खलु काचन कालकलास्ति मे ॥
।। सप्तघृतमातृका ध्यान श्लोक।।
श्रीलक्ष्मीधृतिमेधा स्वाहा प्रज्ञा सरस्वती। माङ्गल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः ॥
।। सप्तघृतमातृका प्रार्थना श्लोक।।
या सा पद्मासनस्था विपुलकटिति पद्मपत्रायताक्षी, अधावर्तनाभिः स्तनभरणमिता शुभ्रवस्त्रोदीया।
या लक्ष्मीर्दिवरूपैर्मणिगणखचितैः सनापिता हेमकुंभैः सा नित्यं पद्महस्ता मम वस्तु गृहे सर्वमाङ्गल्ययुक्ता॥
।। चतुःषष्ठयोगिनी ध्यान श्लोक।।
पूज्याम्यऽहं देवी योगिनी भगवानि। योगाभ्यासें आस्था परं ध्यान समन्विता।।
कालभ्रभं कटाक्षैरिकुलभ्यदं मौलिबद्धेंदुरेखां शंखं चक्रं कृपां त्रिशिखमपि करैरुद्वहन्ति त्रिनेत्रम्।
सिंहस्कंधाधिरुढ़ां त्रिभुवनमखिलं तेजसा पूरयन्ति ध्यायेद् दुर्गा जयाख्यं त्रिदश परिवृतां सेवितं सिद्धिकामैः।।
।। चतुःषष्ठयोगिनी प्रार्थना श्लोक।।
सृष्टौ या सर्ग रूपा जगद्वान विधौ पालनया च रौद्री संहारे चापि यस्या जगदीमखिलं क्रीडनं या पराख्या।
पश्यन्ति मध्य माथो तदनु भगवती वैखरी वर्ण रूपा सस्मद्वाचं प्रसन्ना विधि हरि गिरिशा राधिता लक्क्रोतु ॥
।। नवग्रह प्रार्थना श्लोक।।
सूर्यः शौर्यमथेन्दुरुच्चपदवी सन्माङ्गलं मंगलः सदबुद्धिं च बुधो गुरुश्च गुरुतां शुक्रः सुखं शनैः ।
राहुर्बाहुबलं करोतु सततं केतुः कुलस्योनातिं नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकुल ग्रहाः ॥
।। वास्तुमंडल ध्यान श्लोक।।
नौमीद्यतेभ्र वपुषे तदिदम्बराय गुंजवतंस परिपीक्षल सन्मुखाय वन्नसर्जे केवलवेत्र विषान वेषुः।
लक्ष्मश्रये मृदुपते पशुपाङ्गञ्जय।।
।। वास्तुमंडल प्रार्थना श्लोक।।
नमस्ते वास्तु पुरुषाय भूषाय भिरतप्रभो। मागृहे धन धान्यादि समृद्धि कुरु सर्वदा।।
देवेश वास्तुपुरुष सर्वविघ्न विधान। शांति कुरु सुखं देहि यज्ञेस्मिन् मम सर्वदा।।
।। क्षेत्रपाल ध्यान श्लोक।।
यं यं यं यक्षरूपं दशदिशिविदितं भूमिकंपायमानं सं सं संहार मूर्ति शिरमुकुत्जात शेखरं चंद्रबिंबम्।
दं दं दं दीप्तकायं दोषनख मुखं राक्षस रेखा कपालं पं पं पन्न पापनाशं प्राणत पशुपतिं क्षेत्रपालं नमामि॥
।। क्षेत्रपाल प्रर्थना श्लोक ।।
अतितीक्ष्ण महाकाय कल्पान्त गहनोऽपम ।
भैरवाय नमस्तुभ्य अनुभ्यान् दातुमर्हसि । ।
श्री हनुमत ध्यान
जंघाल जंघ उपमाति विदूरवेगे मुष्टिप्रहार परिमूर्च्छित राक्षसेन्द्रः !
श्रीरामकीर्तित पराक्रमणोद् भवश्रीः प्राकम्पनिर्विमुरुदण्डचतुभूतयेनः !!
द्रोणा चलानयन वर्णितभव्यभूतिः श्रीरामलक्ष्मण सहायक चक्रवर्ती !
काशीश्व दक्षिण विराजित सोद्यमल्लः श्रीमारुति विजयते भगवान महेशः !!
राधा जी का ध्यानम्
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेद-भारतीश्वरि प्रमाण - शासनेश्वरि ।
रमेश्वरि क्षमेश्वरि प्रमोद - काननेश्वरि व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तुते ।।
तुलसी ध्यानम्
वृंदायै तुलसी देव्यै प्रियायै केशवस्य च । विष्णु - भक्ति- प्रदे देवी सत्यवत्यै नमो नमः ।।
तुलसी प्रदक्षिणा मंत्र
यानि कानि च पापानि ब्रह्म हत्यादिकानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणः पदे पदे ।।
शिव स्तुति
सत् सृष्टि ताण्डव रचयिता नटराज राज नमो नमः ।
हे आद्य गुरु शंकर पिता नटराज राज नमो नमः ।।
गंभीर नाद मृदंगमा भव के उरे ब्राह्मांडमा ।
नित होत नाद प्रचंडना नटराज राज नमो नमः ।।
सत् सृष्टि ताण्डव रचयिता नटराज राज नमो नमः ।
0 Comments:
एक टिप्पणी भेजें