एकलिङ्गतोभद्र मंडल प्रार्थना
भूत्यालेपनभूषितः प्रविलसन्नेत्राग्निदीपाङ्कुरः ।
कण्ठे पन्नगपुष्पदामसुभगो गङ्गाजलैः पूरितः ।।
ईषत्ताम्रजटाऽग्रपल्लवयुतोन्यस्तो जगन्मण्डपे ।
शम्भुर्मङ्गलकुम्भतामुपगतो भूयात्सतां श्रेयसे ।।
यस्याङ्के च विभाति भूधरसुता देवापगा मस्तके ।
भाले बालविधुर्गले च गरलं यस्योरसि व्यालराट् ।
सोऽयं भूतिविभुषणः सुरवरः सर्वाधिपः सर्वदा ।
शर्वः सर्वगतः शिवः शशिनिभः श्रीशङ्करः पातु माम् ।।
।। बुध ध्यानम् ।।
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी ।
चर्मासिधृक् सोमसुतो गदाभृत् सिंहाधिरुढो वरदो बुधश्च ।।
।। बृहस्पति ध्यानम् ।।
अभीष्ट फलदं देवं सर्वज्ञं सुर पूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ।।
।। शुक्र ध्यानम् ।।
सन्तप्त कांचननिभं द्विभुजं दयालुं पीताम्बरं धृत सरोरुह केशयुग्मम् ।
क्रौञ्चासनं असुर सेवित पादपद्मं शुक्रं भजे द्विनयनं हृदि पङ्कजेऽहम् ।।
।। गणेश ध्यानम् ।।
श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः ।
क्षीराब्धौ रत्नदीपैः सुरतरुविमले रत्नसिंहासनस्थम् ।
दौर्भिः पाशाङ्कुशा अभयवरमनसां चन्द्रमौलिं त्रिनेत्रं ।
ध्यायेच्छात्यर्थमाशं गणपतिममलं श्रीसमेतं प्रसन्नम् ।।
राधा जी का ध्यानम्
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेद-भारतीश्वरि प्रमाण - शासनेश्वरि ।
रमेश्वरि क्षमेश्वरि प्रमोद - काननेश्वरि व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तुते ।।
परिक्रमा कितनी करनी चाहिए
भैरव जी की तीन परिक्रमा की जाती है ।
शनिदेव जी की सात परिक्रमा की जाती है ।
हनुमान जी की तीन परिक्रमा की जाती है ।
श्री गणेश जी की तीन परिक्रमा की जाती है ।
पीपल के वृक्ष की सात परिक्रमा की जाती है ।
भगवान कृष्ण की चार परिक्रमा की जाती है ।
भगवान विष्णु की चार परिक्रमा की जाती है ।
भगवान श्री राम की चार परिक्रमा की जाती है ।
माँ दुर्गा की एक परिक्रमा की जाती है ।
शिव जी की आधी परिक्रमा की जाती है ।
0 Comments:
एक टिप्पणी भेजें