इन्द्र- सूक्तम् (ऋ० २।१२ ) ऋषि - गृत्समद्, देवता- इन्द्र, छन्द-त्रिष्टुप्
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्। यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेता॑ नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः । । १ । ।
पदपाठ-यः। जातः। ए॒व। प्रथ॒मः। मन॑स्वान्। दे॒वः। दे॒वान्। क्रतु॑ना। परि॒िऽअभू॑षत्। यस्य॑। शुष्मा॑त्। रोद॑स॒ इति॑। अ॒भ्य॑सेताम्। नृ॒म्णस्य॑ म॒ह्ना। सः। ज॒ना॒स॒ः। इन्द्र॑ः।।१।।
शब्दार्थ - यः = जो, जिसने । प्रथमः = प्रधान, प्रमुख । मनस्वान् = मनस्वी, बुद्धिमान्। देवः = देव ने। जातः एव = उत्पन्न होते ही। क्रतुना = पराक्रम से; शक्ति से, कर्म से। देवान् = देवों को। पर्यभूषत् = अभिभूत कर लिया, अतिक्रमण किया। यस्य = जिसकी। शुष्मात् = बल से, शक्ति से, पराक्रम से। रोदसी द्युलोक और पृथिवी-लोक। अभ्यसेताम् = डर गये, काँप गये। जनासः = हे मनुष्यो ! नृम्णस्य = महान् बल की। मह्ना = महिमा से, महत्त्व से (युक्त) । सः = वह। इन्द्रः = इन्द्र।
यः पृ॑थि॒वीं व्यथ॑माना॒मद॑ह॒द्यः पर्व॑ता॒न्प्रन्कु॑पिता॒ अर॑म्णात् । यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्र॑ः ।। २ ।।
शब्दार्थ-यः = जिसने । व्यथमानाम् = काँपती हुई, डगमगाती हुई । पृथिवीम् जिसने । प्रकुपितान् = पृथ्वी को। अगृ॑हत् = दृढ़ किया, स्थिर किया । यः = इधर-उधर उड़ने वाले, इधर-उधर चलने वाले । पर्वतान् = पर्वतों को। अरम्णात् नियमित किया, स्थापित किया। यः = जिसने । वरीयः = विस्तृत । अन्तरिक्षम् अन्तरिक्ष को । विममे = विशेष रूप से नापा, निर्माण किया। यः = जिसने । द्याम् द्युलोक को। अस्तभ्नात् = रोका, निरुद्ध किया, थामा। जनासः = हे लोगों, मनुष्यों ! सः = वह। इन्द्रः = इन्द्र।
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धून्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ । यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ स॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्र॑ः ।। ३ ।।
पदपाठ-यः। ह॒त्वा। अहि॑म्। अरि॑णात्। स॒प्त। सिन्धु॑न्। यः। गाः उ॒त्ऽआजॆत्। अ॒प॒ऽधा। व॒लस्य॑।। यः। अश्म॑नोः। अ॒न्तः। अ॒ग्निम्। ज॒जन॑ स॒मूऽवृक्। स॒मत्ऽसु॑। सः। जनासः। इन्द्र॑ः।।३।
शब्दार्थ - यः = जिसने । अहिम् = वृत्र नामक असुर को, जल को रोकने वाले मेघ को। हत्वा = मार कर । सप्त = सात । सिन्धून् नदियों को। अरिणात् जिसने । वलस्य = वल नामक असुर (बलासुर) प्रवाहित किया, बहाया। यः = जिसने । वलस्य की। अपधा = गुफा से, बाड़े से । गाः = गायों को । उदाजत् = बाहर निकाला। यः जिसने। अश्मनोः = बादलों के, पत्थरों के । अन्तः = मध्य में। अग्निम् अग्नि को। जजान = उत्पन्न किया। समत्सु = युद्धों में। संवृक् = विनाश करने वाला, संहार करने वाला। जनासः = हे लोगो ! सः = वह। इन्द्रः
अनुवाद - जिसने वृत्र को मार कर सात नदियों को प्रवाहित किया, जिसने बल नामक असुर की गुफा से गायों को बाहर निकाला, जिसने दो बादलों (अथवा पत्थरों) के मध्य में अग्नि को उत्पन्न किया, जो युद्धों में (शत्रु का विनाश करने वाला है, हे लोगों ! वह इन्द्र है।
व्याकरण-हत्वा = √हन् + क्त्वा । अरिणात् = √रीङ् (रि) + लङ, प्र०पु०, एकव०। अपधा = अप + √धा + अङ्-पं० एकव० । समत्सु = सम् + √अद् क्विप्, सप्तमी बहु० । उदाजत् = उत् + √अज् + अङ, प्र०पु० एकव० । जजान = √जन् + लिट्, प्र०पु० एकव० । संवृक् = सम् + √वृज् + क्विप्, प्र० एक० ।
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑र॒ गुहार्कः । श्व॒ध्नीव॒ यो जि॑गी॒वाँ ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्र॑ः । । ४ । ।
शब्दार्थ-येन = जिसके द्वारा। इमा = ये। विश्वा = सम्पूर्ण । च्यवना । गतिशील, नश्वर । कृतानि = कर दी गई । यः = जिसने । अधरम् = निकृष्ट, नीच । दासम् वर्णम् = दास (शूद्र) वर्ण को, दास जाति को । गुहा = गुफा में, गूढ़ स्थान में। अक: = कर दिया। यः = जिसने । श्वध्नीव = व्याध (शिकारी) की भाँति, जुआरी की भाँति । लक्षम् = लक्ष्य को, दाँव को । जिगीवान् = जीते हुए, जीत कर । अर्यः = शत्रु के । पुष्टानि शत्रु के । पुष्टानि = धनों को। आदत् धनों को। आदत् = ग्रहण किया, छीन लिया। जनासः = हे लोगो ! सः = वह । इन्द्रः = इन्द्र।
अनुवाद - जिसके द्वारा ये सम्पूर्ण (वस्तुएँ) गतिशील कर दी गई हैं, जिसने निकृष्ट दास वर्ण को गुफा (या नरक) में कर दिया, अपने शिकार को जीत लेने वाले शिकारी की भाँति (या दाँव को जीत लेने वाले जुआरी की भाँति) जिसने शत्रु के धनों को छीन लिया है, हे लोगों ! वह इन्द्र है।
व्याकरण- इमा, विश्वा, च्यवना = प्र०बहुवचन (वैदिक रूप) - इनके क्रमशः इमानि, विश्वानि, च्यवनानि; लौकिक रूप हैं। गुहा = (वैदिक रूप) = गुहायाम्, सप्तमी के प्रत्यय का लोप हो गया है। अक: = (वैदिक रूप) कृ + लुङ, प्र०पु० एकव० । जिगीवान् = जि + क्वसु, प्र०एकव० । वैदिक संधि के नियमविशेष से नकार के स्थान पर अनुनासिक हो गया। अर्यः = (वैदिक रूप) अरेः, षष्ठी एकव०। आदत् = (वैदिक रूप) आ + √दा + लुङ् प्र०पु० एक० ।
य॑ स्मा॑ पृच्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑नु॒ र्नैषो अ॒स्तीत्ये॑न॒म्। सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वामिनाति॒ श्रदस्मै॑ धत्त॒ स ज॑नास॒ इन्द्र॑ः । । ५ । ।
पदपाठ-यम्। स्म॒। पृच्छन्ति। कु । सः । इति॑ । घोरम् । उ॒त । ईम् । आहुः । न । एष॑। अ॒स्ति॒ि। इति॑। ए॒न॒म्। सः। अयैः । पुष्टीः। विज॑ऽइ॒व। आ। मि॒ना॒ति॒। श्रत्। अ॒स्मै॒। धत्त॒। सः। जनासः । इन्द्र॑ः ।। 4 ।।
सायण-भाष्य- अपश्यन्तो जनाः घोरं शत्रूणां घातकं यं पृच्छन्ति स्म कुह सेति। स इन्द्रः कुत्र वर्तते इति । सेति । 'सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपे गुणः । न क्वचिदसौ तिष्ठतीति मन्यमानः एनम् इन्द्रम् आहुः एषः इन्द्रः न अस्तीति । यथा च मन्त्र:- 'नेन्द्रो अस्तीति नेम उत्व आह' (ऋ०स० ८.१००.३) इति । ईम् इति पूरणः। सः इन्द्रः विज इव । इव शब्द एवार्थे । उद्वेजक एव सन्। अर्यः अरे: सबन्धीनि पुष्टीः पोषकाणि गवाश्वादीनि धनानि आ मिनाति सर्वतो हिनस्ति । 'मीङ् हिंसायाम्' । 'मीनातेर्निगमे' इति ह्रस्वः । तस्मात् श्रदस्मै इन्द्राय धत्त । स इन्द्रोऽस्तीति विश्वासमत्र कुरुत । यद्यप्यसौ विशेषतोऽस्माभिर्नं दृश्यते तथापि अस्तीति विश्वासं कुरुत एवं निर्धारणीयमहिमोपेतः सः इन्द्रः नाहमिति ।
अन्वय-यं घोरम् सः कुह इति पृच्छन्ति उत ईम् एनम् एषः न अस्ति इति आह, सः विजः इव अर्यः पुष्टीः आमिनाति अस्मै श्रत् धत्त, जनासः ! सः इन्द्रः ।
शब्दार्थ--यम् घोरम् = जिस भयंकर (देवता) के विषय में। सः = वह। कुह = कहाँ । इति = ऐसा, इस प्रकार । पृच्छन्ति = पूछते हैं। उत = और। ईम् = पाद की पूर्ति हेतु निपात। एनम् = जिसके (इसके) विषय में। एषः = यह। न = नहीं। अस्ति = है। इति = ऐसा, इस प्रकार । आहूः = कहते हैं । सः = वह । विजः इव = विजेता की भाँति, जुआरी की तरह। अर्यः = शत्रु के । पुष्टीः = धन का, सम्पत्ति को । आ मिनाति = नष्ट कर देता है, छीन लेता है। अस्मै = इसके लिए, इसमें ! श्रत् = श्रद्धा। धत्त = धारण करो । जनासः = हे मनुष्यों ! सः = वह। इन्द्रः इन्द्र है।
अनुवाद - जिस भयंकर (देवता) के विषय में "वह कहां है?" ऐसा (लोग) पूछते हैं; और जिसके विषय में "यह नहीं है" इस प्रकार (भी) लोग कहते हैं, वह (देवता) विजेता की भाँति शत्रु के धन को पूर्णतः नष्ट कर देता है बल-पूर्वक छीन लेता है); इसमें श्रद्धा धारण करो। हे लोगो ! वह इन्द्र है।
व्याकरण- कुह = किम् + ह (वैदिक) । सेति = सः + इति, विसर्ग का लोप होकर गुणसंधि हुई। पृच्छन्ति = √प्रच्छ् + लट्, प्र०पु०बहु० । आहुः =√ब्रू (आह) लट् या लिट् प्र०पु०बहु० । अर्यः = (वैदिक रूप) अरि + षष्ठी एकव, । अरेः । पुष्टीः = √पुष् + क्तिन् + द्वि बहुव० । मिनाति = √मी + लट्, प्र०पु० एकव० (वैदिक रूप)। धत्त = √धा + लोट् म०पु० बहुव० ।
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य कीरेः । यु॒क्तर्ग्राव्णो यो॑ ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मम्य॒ स ज॑नास॒ इन्द्र॑ः । । ६ । ।
शब्दार्थ-य = जो । रधस्य = समृद्ध का, धनवान् का। चोदिता = प्रेरक, प्रेरणा देने वाला । यः = जो। कृशस्य दरिद्र का, निर्धन का। यः = जो। नाधमानस्य = याचना करने वाले का । कीरेः = स्तुति करने वाले का, स्तुतिगायक का। ब्रह्मणः = पुरोहित का । सुशिप्रः = सुन्दर हनु (ठोड़ी) वाला, सुन्दर ओष्ठ वाला, सुन्दर बालों वाला । यः = जो। युक्तग्राव्णः = पत्थरों को तैयार किये हुए का, पत्थरों को संयोजित करने वाले का। सुतसोमस्य = सोम रस को निचोड़ने वाले का, सोम को पीस लेने वाले का। अविता = रक्षक। जनासः = हे लोगों ! स = वह। इन्द्रः = इन्द्र।
यस्य॑श्वा॑सः प्र॒दिश॒ यस्य गावो यस्य ग्रामा यस्य॒ विश्वे॒ रथा॑सः । यः सूर्य॒ य उ॒षस॑ ज॒जान॒ यो अ॒पा॑ ने॒ता स ज॑नास॒ इन्द्र॑ ।।७।।
अन्वय-यस्य प्रदिशि अश्वासः, यस्य गावः यस्य ग्रामाः, यस्य विश्वे रथासः, यः सूर्यम् यः उषसम् जजान, यः अपाम् नेता, जनासः ! सः इन्द्रः ।
शब्दार्थ-यस्य = जिसके । प्रदिशि = अनुशासन में, आज्ञा में। अश्वासः = घोड़े । यस्य = जिसके। गावः = गायें । यस्य जिसके । ग्रामाः = ग्राम, गाँव। यस्य = जिसके । विश्वे = सम्पूर्ण । रथासः = रथ । यः = जो। सूर्यम् = सूर्य को। यः = जो। उषसम् = उषा को। जजान = उत्पन्न किया। यः = जलों का। नेता = ले आने वाला, बरसाने वाला। जनासः = हे लोगो ! सः = वह । इन्द्रः = इन्द्र। जो। अपाम् =
अनुवाद - जिसके अनुशासन (आज्ञा ) में घोड़े हैं; जिसके (अनुशासन में) गायें हैं; जिसके (अनुशासन में) ग्राम हैं; जिसके (अनुशासन में) सम्पूर्ण रथ हैं; जिसने सूर्य को ( उत्पन्न किया है); जिसने उषा को उत्पन्न किया है; जो (बादलों में से) जलों को लेने वाला (बरसाने वाला) है, है लोगो ! वह इन्द्र है।
व्याकरण-विश्वे = विश्व शब्द के प्र०ब० का वैदिक रूप। अश्वासः, रथासः = अश्वाः रथाः, का वैदिक रूप। जजान = √जन् + लिट्, प्र०पु० एकव० । नेता = नी + तृच्, प्र० एकव० ।
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भयो॑ अ॒मित्रा॑ः ।स॒मा॒नं चि॒द्रथ॑मातस्थि॒िवा॑सा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्र॑ः । । ८ । ।
पद॒पाठ-यम्। क्रन्द॑सा॒ इति॑ सं॒य॒ती इति॑ स॒मुऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परै। अव॑रे। उ॒भयो॑। अ॒मित्रा॑ः । स॒मा॒नम्। चत्। रथ॑म् आ॒त॒स्थऽवसा॑। नाना॑ । ह॒वेते॒ इति॑ । सः। ज॒ना॒स॒ः। इन्द्रः ||८||
शब्दार्थ- क्रन्दसी = शब्द (क्रन्दन) करती हुई, सिंहनाद करती हुई, जोर- जोर से चिल्लाती हुई। संयती = परस्पर युद्ध करती हुई, एक साथ गमन करती हुई। यम् = जिसको। विह्वयेते = विविध प्रकार से आह्वान करती हैं बुलाती हैं, पुकारती हैं। परे = उत्कृष्ट, शक्तिशाली, बलवान्। अवरे = निम्न श्रेणी के, निर्बल। उभयाः = दोनों, दोनों ओर के। अमित्राः = शत्रु । समानम् = सदृश, एक ही प्रकार के, एक। रथम् = रथ पर। आतस्थिवांसा = बैठे हुए। नाना = अनेक प्रकार से, विभिन्न प्रकार से, पृथक्-पृथक्। हवेते = आह्वान करते हैं, बुलाते हैं। जनासः = हे मनुष्यो ! सः = वह। इन्द्रः = इन्द्र ।
अनुवाद - सिंहनाद करती हुई तथा परस्पर युद्ध करती हुई (शत्रुओं की सेनाएँ) जिस देवता को विविध प्रकार से पुकारती हैं, (जिसको) बलवान् एवं निर्बल दोनों प्रकार के शत्रु (अपनी सहायता के लिये) बुलाते हैं; जिसको एक ही प्रकार के रथ पर बैठे हुए (दो योद्धा) (अथवा एक ही रथ पर बैठे हुए सारथि तथा योद्धा) विभिन्न प्रकार से बुलाते हैं, हे लोगो ! वह इन्द्र है।
व्याकरण- क्रन्दसी = नपुंसकलिङ्ग 'क्रन्दस्' का प्र०द्वि० । संयती = सम् + √इ + शतृ + ङीप् प्र०द्वि० । विह्वयेते = वि + √ह्वे + लट्, प्र०पु०द्वि० (आ०)। आतस्थिवांसा = आ + √स्था + क्वसु प्र०द्वि० | हवेते = √हू + लट्, प्रथम पु० द्वि० ।
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते । यो विश्व॑स्य॒ प्रति॒मान॑ व॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्र॑ः ।। ९ ।।
अनुवाद - जिसके बिना ( अर्थात् जिसकी सहायता के बिना) लोग विजय नहीं प्राप्त करते हैं; युद्ध करते हुए (लोग) रक्षा के लिए जिसको बुलाते हैं, जो सम्पूर्ण लोगों का प्रतिनिधि ( रक्षक, मार्ग-प्रदर्शक) है; जो अचल (पदार्थों) को चल बना देने वाला (अथवा जो स्थिर को भी अस्थिर कर देने वाला) है, है लोगो ! वह इन्द्र है।
व्याकरण-यस्मात् ऋते = ऋते के योग में पञ्चमी। जनासः = वैदिक रूप-जनाः, प्र०बहु० । विजयन्ते वि + √जि + लट्, प्र०पु०बहु० (आ० ) । युध्यमानाः = √युध् (श्यन्) + शानच् + प्र०बहु० । अवसे = √अव् + असेन् तुमर्थक वैदिक प्रत्यय)। हवन्ते = √हू या √ह्वे + लट्, प्र०पु०बहु० (आ०)। प्रतिमानम् = प्रति + मा + ल्युट् (अन) । बभूव = √भू + लिट्, प्र०पु० एकव० ।
विशेषण = वृत्रहा , सुशिप्र , सोमपा , शक्र , पुरन्दर , वज्री , वज्रहस्त , हरिकेश हरिश्मश्रु , हिरण्यबाहू , चित्रभानु , पुरूहूत , सप्तरश्मि , अपांनेता , वृषा , शचीपति , मरूत्वान् , गोत्रमिद , सोमी , आखण्डल , नर्य , सोमपातमः , धनञ्जय , मनस्वान , संवृक्समत्सु , अच्युतच्युत ।।
0 Comments:
एक टिप्पणी भेजें