ऋषि - वशिष्ठ सूक्त २०
उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि ।
पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे ।। १ ।।
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ।। २ ।।
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ।। ३ ।।
अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ।। ४ ।।
अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
उर्ध्वं मधुधा दिवि पाजो अश्रेत्प्ररोचना रूरूचे रण्वसंदृक् ।। ५ ।।
ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
आयतीमग्र उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ।। ६ ।।
ऋतस्य बुध्र उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरूत्रा ।। ७ ।।
शब्दार्थ = वाजः , अन्न - प्रचेताः , प्रकृष्ट ज्ञान वाली - स्तोमम् , स्तोत्र - जुषस्व , ग्रहण करना - गृणतः , स्तुति करने वाला - पुराणी , पुरातनी - पुरंधिः , बुद्धिशालिनी - चन्द्ररथा , सुवर्णमय रथ पर आरूढ़ - सूनृता , प्रिय सत्य वाणी - ईरयन्ती , उच्चारण करती हुई - पृथुपाजस , अधिक बलशाली - मघोनी , धन सम्पत्ति शालिनी - पाजः , तेज/बल - मधुधा , स्तुति - रेवती , धन से युक्त - अर्क , तेज पुञ्ज । ( अव स्यूमेव चिन्वती ) स्यूम - वस्त्र ,
प्रमुख सन्दर्भ -
* उच्छतीति उषस् - यास्क )
उषा अमरत्व का प्रतीक है । अमृतस्य केतुः ।
विशेषण - ऋतावरी , अश्ववती , गवांमाता , हिरण्यवर्णा , चित्रामघा , मघोनी , प्रचेता , विश्ववारा , सुभगा , सुजाता , अन्तिनामा , रेवती , गोमती , अह्नानेत्री , पुराणी , युवती , युवतिः , दिवः दुहिता , सुदृशीकसंद्दक् , अमृत्यकेतुः , भास्वती , अमृता , अर्जुनी , अरूषा , सप्रतीका , भद्रा , सूनरी , सुनृतावती , ऋतपा , चन्द्रस्था , नवयोवन , नर्तकी , प्रचेता , ।।
0 Comments:
एक टिप्पणी भेजें