6. Parjanya Suktam पर्जन्य सूक्त ( 5.83 )

6. पर्जन्य सूक्त  ( 5.83 )   ऋषि अत्रि - 


अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास । 

कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥1॥ 

वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं विभाय भुवनं महावधात् । 

उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः ॥ 2 ॥ 

रथीव करायाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वय अह । 

दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वयं नभः ॥3॥ 

प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । 

इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥4॥ 

यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवञ्जर्भुरीति । 

यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥5॥ 

दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः । 

अर्वाङतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥ 6 ॥ 

अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन । 

दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥7॥ 

महान्तं कोशमुदचा निषिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । 

घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥8॥ 

यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । 

प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥9॥ 

अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ ।

अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥10॥

शब्दार्थ-

जीरदानुः- शीघ्र दान देने वाला, रेतः/रेतस- जल, वृषभ- बरसाने वाला, स्तनयन- गरजता हुआ, कशया- चाबुक से, वाता:- हवाएं, इरा- भूमि, शर्म- सुख (पर्जन्य महि शर्म सुख यच्छ।), असुरः- जलों को देने वाला, कोशम्-जलरूप भण्डार, कुल्या- नदियां अघ्न्याभ्यः- गौओं के लिये, उतानागा निरपराध |

पर्जन्य पिता के रूप में प्रतिपादित है- 'पृथ्वीसूक्त' में।




हमसे जुड़े

Translate

Featured Post