श्री गणेश पूजन


इस प्रकार, गणेश पूजन केवल धार्मिक कर्तव्य नहीं, बल्कि जीवन के हर क्षेत्र में सफलता और संतोष पाने का एक साधन है।

सर्वप्रथम पूजन आदिकी समस्त सामग्रीको यथास्थान रख ले और पवित्र होकर पवित्र आसनपर पूर्व दिशाकी ओर मुख करके बैठ जाय, रक्षा-दीप जलाकर पूर्वाभिमुख रख ले, तदनन्तर निम्न मन्त्रोंसे तीन बार आचमन करे

केशवाय नमः । नारायणाय नमः । माधवाय नमः ।

आचमनके पश्चात् दाहिने हाथके अँगूठेके मूलभागसे ‘हृषीकेशाय नमः, गोविन्दाय नमः’ कहकर ओठोंको पोंछकर हाथ धो ले।

आसन शुद्धि

पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम्

पवित्रीधारणम् - 

ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।   

शिखा बन्धनम् -

ॐ  मानस्तो केतनये मानऽआयुषि मानो गोषुमानोऽअश्वेषुरीरिषः । मानो व्वीरान्न्रुद्द्र भामिनो व्वधीर्हविष्म्मन्तः सदमित्त्वाहवामहे ।।

प्राणायाम -

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद् विसीमतः सुरूचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च ज्योनिमसतश्च विवः ।।

स्वस्तिवाचनम् -

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।।

हाथमें जल, अक्षत, पुष्प एवं द्रव्य लेकर सङ्कल्प करे-

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे कलिप्रथमचरणे बौद्धावतारे भूर्लोके जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तैकदेशान्तर्गते अमुकक्षेत्रे विक्रमशके षष्ट्यब्दानां मध्ये अमुकनामसंवत्सरे अमुकायने अमुक ऋतौ महामाङ्गल्यप्रदमासोत्तमे अमुकमासे अमुकपक्षे अमुक-ऋतौ अमुकतिथौ अमुकवासरे अमुकनक्षत्रे एवं ग्रहगणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रः अमुकोऽहं (सपत्नीकः) ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थमप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्तलक्ष्म्याश्चिरकालसंरक्षणार्थं सकलेप्सितकामनासिद्ध्यर्थं कायिकवाचिकमानसिकसकलदुरितोपशमनार्थं तथा आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं विशेषतः भगवत्प्रीत्यर्थं श्रीसत्यनारायणस्य पूजनकथाश्रवणाख्यं कर्म करिष्ये। (सङ्कल्पका जल छोड़ दे।) पुनर्जलमादाय (पुनः जल-अक्षत लेकर गणपति आदिके पूजनका सङ्कल्प करे-) तदङ्गत्वेन कार्यस्य निर्विघ्नता- सिद्ध्यर्थमादौ गौरीगणेशयोः पूजनम्, कलशाराधनं तथा च नवग्रहादिदेवानां नाममन्त्रैः पूजनमहं करिष्ये । 

(हाथमें लिये हुए जल-अक्षतादिको छोड़ दे।)

निष्काम – ॐ विष्णुर्विष्णुर्विष्णुः से अमुकोऽहं तक पहले सङ्कल्पके समान बोलकर आगे केवल इतना ही

बोले- भगवत्प्रीत्यर्थं श्रीसत्यनारायणस्य पूजनकथाश्रवणाख्यं च कर्म करिष्ये । (सङ्कल्पका जल छोड़ दे।)

पुनर्जलमादाय (पुनः जल-अक्षत लेकर गणपत्यादि-पूजनका सङ्कल्प करे-) तदङ्गत्वेन कार्यस्य निर्विघ्नता-

सिद्ध्यर्थमादौ गौरीगणेशयोः पूजनम्, कलशाराधनं तथा च नवग्रहादिदेवानां नाममन्त्रैः पूजनमहं करिष्ये ।

घण्टा पूजनम् -

गणपति और गौरीकी पूजा

गणपति ध्यानम्

विघ्नराज जगदीश्वर दीनबन्धो । द्वै मातुर प्रणत रक्षक शम्भु पुत्र ।।

कार्याणि कर्तुमखिलानि सुबुद्धिदात । स्त्वां पूजयामि गणनायक मे प्रसीद ।।

गौरी ध्यानम् -

गणपति आवाहनम् -

गौरी आवाहन -

हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।। 

गौर्यै नमः । गौरीमावाहयामि । आवाहनार्थे अक्षतान् समर्पयामि । ( हाथके अक्षतको गौरीजी पर चढा दे ।) 

प्रतिष्ठा-

ॐ मनो जूति र्ज्जुषता माज्ज्यस्य बृहस्पति र्य्यज्ञमिमं तनो त्वरिष्ट्टं य्यज्ञः समिमन्दधातु । विश्श्वे देवा सऽ इह मादयन्ता मो३ँ प्रतिष्ठ्ठ ।। गणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम् । प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः ।

आसनम्

ॐ पुरूष ऽएवेदಆ सर्व्वं य्यच्च भाव्यम् । उता मृतत्त्वस्ये शानो यदन्नेनाति रोहति ।।

पाद्यम्

ॐ एतावानस्य महिमा तो ज्ज्यायाँश्च पूरूषः । पादोऽस्य व्विश्वा भूतानि त्रिपा दस्या मृतन्दिवि ।।

गङ्गोदकं निर्मलं च सर्व सौगन्ध संयुतम् । पाद प्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ।। १ ।।

सर्वतीर्थ समुद्भूतं पाद्यं गन्धा दिभिर्युतम् । विघ्नराज गृहाणेदं भगवन्भक्त वत्सल ।। २ ।।

पाद्यं चते मया दत्तं पुष्प गन्धसमन्वितम् । गृहाण देव देवेश प्रसन्नो वरदो भव ।। ३ ।।

गणेशाम्बिकाभ्यां नमः पादयोः पाद्यं समर्पयामि ।।

अर्घ्यम् -

ॐ त्रिपा दूर्ध्वऽ उदैत्पुरूषः पादोऽस्येहाऽभवत्पुनः ततो व्विष्ष्वङ् व्यक्क्रामत्साशनानशनेऽ अभि ।।

निधीनां सर्वदेवानां त्वमऽर्घ्यं गुणा ह्यसि । सिहों परिस्थिते देवि गृहाणार्घ्यं नमोऽस्तु ते ।। १ ।।

गन्ध पुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृहाणार्घ्यं मयादत्तं प्रसन्नो वरदो भव ।। २ ।।

गणेशाम्बिकाभ्यां नमः हस्तयोरर्घ्वं समर्पयामि ।।

आचमनम् -

ॐ ततो विराडजायत व्विराजो ऽअधि पूरूषः । स जातो ऽअत्यरिच्च्यत पश्चाद्भूमिमथो पुरः ।।

ॐ अध्यवोचदधिवक्ता प्प्रथमो दैव्यो भिषक् ।अहीश्च सर्वाञ्जम्भयत्त्सर्वाश्च यातुधान्न्योऽधराचीः परासुव ।।

कर्पूरेण सुगन्धेन वासितह स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वर ।।

गणेशाम्बिकाभ्यां नमः आचमनीयं समर्पयामि ।।

स्नानम् -

ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्ज्यम् । पशूँस्ताँश्चक्रे व्वायव्यानारण्ण्यां ग्ग्राम्याश्च ये ।।

ॐ आपो हिष्ठ्ठा मयोभुवस्ता न ऽऊर्ज्जे दधातन महे रणाय चक्षसे ।।

मन्दाकिन्यास्तु यद्वारि सर्व पापहरं शुभम् । तदिदं कल्पितं देव स्नानार्थं प्रति गृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः स्नानम् समर्पयामि ।।

पयः स्नानम् -

ॐ पयः पृथिव्यां पय ऽओषधीषु पयोदिव्व्यन्न्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्न्तु मह्यम् ।।

कामधेनु समुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।।

गणेशाम्बिकाभ्यां नमः पयस्नानं समर्पयामि ।।

दधि स्नानम् -

ॐ दधिक्राव्णो ऽअकारिषञ्जिष्ष्णोरवस्य व्वाजिनः । सुरभि नो मुखा करत्प्रण ऽआयुಆषि तारिषत् ।।

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव । स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि ।।

घृत स्नानम् -

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्श्रितो घृतम्वस्य धाम । अनुष्ष्वधमावह मादयस्व स्वाहा कृतं व्वृषभ व्वक्षि हव्व्यम् ।।

नवनीतसमुत्पन्नं सर्वसन्तोषकारकम । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि ।।

मधु स्नानम् -

ॐ मधुव्वाता ऽऋतायते मधु क्षरन्न्ति सिन्धवः । माद्धवीर्न्नः सन्त्वोषधीः । मधु नक्तमुतोषसो मधुमत्त्पार्थिवः रजः मधु द्यौरस्तु नः पिता मधुमान्नो व्वनस्पतिर्म्मधुमाँ ऽअस्तु सूर्य्यः माध्दवीर्ग्गावो भवन्तु नः ।।

पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः मधु स्नानं समर्पयामि ।।

शर्करा स्नानम् -

ॐ अपाಆ रसमुद्व्दयस ಆ सूर्य्येसन्तಆ समाहितम् । अपा ಆ रसस्ययोरसस्तंव्वो गृह्यम्म्युत्तममुुुपया मगृहीतो सीन्द्रायत्त्वा जुष्ट्टङगृह्णाम्म्येषते योनि रिन्द्रायत्त्वा जुष्टतमम् ।।

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।।

अन्नानि मिष्टा नियथा भवन्ति तृप्तिं तथा देव गणा लभन्ते । तां शर्करा देव शशि प्रभां तथा स्नानाय दत्तं मधुरं गृहाण ।।

गणेशाम्बिकाभ्यां नमः शर्करा स्नानं समर्पयामि ।।

पञ्चामृत स्नानम् -

ॐ पञ्चनद्यः सरस्वती मपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशे भवत्सरित् ।।

ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।

पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः पञ्चामृत स्नानं समर्पयामि ।।

गन्धोदक स्नानम् -

ॐ अಆ शुनाते ऽअಆ शुः पृच्च्यताम्परूषापरूः । गन्धस्ते सोमम वतु मदाय रसो अच्च्युतः ।।

ॐ त्वाङ्गन्धर्व्वाऽअखनँस्तत्वा मिन्द्रस्त्वाम्बृहस्पतिः । त्वामोषधे सोमो राजाव्विद्वान्न्यक्ष्माद मुच्च्यत् ।।

नाना सुगन्धितं द्रव्यं चन्दनं रजनीयुतं । गन्धोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ।।

मलयाचल सम्भूतं चन्दनेन विनिःसृतम् । इदं गन्धोदकं स्नानं कुङ्कुमाक्तं च गृह्यताम ।।

गणेशाम्बिकाभ्यां नमः गन्धोदक स्नानं समर्पयामि ।।

तीर्थोदक स्नानं -

गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा । कावेरी सरयू महेन्द्र तनया कर्मण्वती वेदिका ।।

क्षिप्रा वेत्रवती महासुर नदी ख्याता च या दण्डकी । पूर्णा पुण्यजलैर्समुद्र सहिता स्नानं सदा मङ्गलम् ।।

गंगा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः तीर्थोदक स्नानं समर्पयामि ।।

शुद्धोदक स्नानम् -

ॐ शुद्धवालः सर्व्व शुद्धवालो मणि वालस्तऽअश्श्विनाः श्येतः श्येताऽक्षोरूणस्ते रूद्राय पशु पतये कर्ण्णायामाऽ अवलिप्ता रौद्रा नभो रूपाः पार्ज्जन्याः ।।

ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।

नमो हिरण्य गर्भाय हिरण्यकवचाय च । नमो ब्रह्मस्वरूपाय स्नापयामि शुभैः जलैः ।।

मन्दाकिन्यास्तु यद्वारि सर्व पाप हरं शुभम् । तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः शुद्धोदक स्नानं समर्पयामि ।।

वस्त्रम् -

ॐ तस्माद्यज्ञात्सर्व्वहुतऽऋचः सामानिजज्ञिरे । छन्दा ಆ सिजज्ञिरेततस्माद्यजुस्तस्मादजायत ।।

ॐ युवासुवासा परिवीतऽआगात्सऽउश्रेयान्भवति जायमानः । तं धीरासः कवयऽउन्नयन्ति स्वाध्यो नमसा देवयन्तः ।।

ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।

सर्वभूताधिके सौम्ये लोकलज्जा निवारणे । मयोपपादिते तुभ्यं गृह्येतां वाससी त्वया ।।

गणेशाम्बिकाभ्यां नमः वस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।।

यज्ञोपवितम् --

ॐ तस्मादश्श्वाऽअजायन्तये केचोभयादतः । गावो हजज्ञिरेतस्मात्तस्म्माज्जाताऽअजावयः ।।

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।

स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा । उपवीतं मया दत्तं गृहाण परमेश्वर ।।

गणेशाम्बिकाभ्यां नमः यज्ञोपवीतं समर्पयामि । तदन्तरे द्विराचमनीयं जलं समर्पयामि ।।

उपवस्त्रम् -

ॐ सुजातो ज्ज्योतिषा सह शर्म्म व्वरूथमासदत्त्स्व । व्वासोऽअग्ने व्विश्वरुप ಆ संव्वयस्व व्विभावसो ।।

ॐ उपैतुं मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।

शीतवातोष्ण संत्राणां ल्ज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रं मतः शान्तिं प्रयच्छ मे ।।

गणेशाम्बिकाभ्यां नमः उपवस्त्रं समर्पयामि । तदन्तरे जलं समर्पयामि ।।

चन्दनम् -

दीप पूजनम् --



 

हमसे जुड़े

Translate

Featured Post