इस प्रकार, गणेश पूजन केवल धार्मिक कर्तव्य नहीं, बल्कि जीवन के हर क्षेत्र में सफलता और संतोष पाने का एक साधन है।
सर्वप्रथम पूजन आदिकी समस्त सामग्रीको यथास्थान रख ले और पवित्र होकर पवित्र आसनपर पूर्व दिशाकी ओर मुख करके बैठ जाय, रक्षा-दीप जलाकर पूर्वाभिमुख रख ले, तदनन्तर निम्न मन्त्रोंसे तीन बार आचमन करे
आचमनके पश्चात् पवित्री धारण करे और प्राणायाम करके अपने बायें हाथमें जल लेकर दाहिने हाथसे उसे अपने ऊपर तथा पूजा सामग्रीपर निम्न मन्त्रसे छिड़के-
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
ॐ पुण्डरीकाक्षः पुनातु, पुण्डरीकाक्षः पुनातु, पुण्डरीकाक्षः पुनातु माम् ।
आचमन
ॐ केशवाय नमः । नारायणाय नमः । माधवाय नमः ।
आचमनके पश्चात् दाहिने हाथके अँगूठेके मूलभागसे ‘हृषीकेशाय नमः, गोविन्दाय नमः’ कहकर ओठोंको पोंछकर हाथ धो ले।
आसन शुद्धि
ॐ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम्
पवित्रीधारणम् -
ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।। ऽ
शिखा बन्धनम् -
ॐ मानस्तो केतनये मानऽआयुषि मानो गोषुमानोऽअश्वेषुरीरिषः । मानो व्वीरान्न्रुद्द्र भामिनो व्वधीर्हविष्म्मन्तः सदमित्त्वाहवामहे ।।
प्राणायाम -
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद् विसीमतः सुरूचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च ज्योनिमसतश्च विवः ।।
स्वस्तिवाचनम् -
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥
द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म । शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥
यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु ॥
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदन ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
गणेशाम्बिकाभ्यां नमः ॥
हाथमें लिये हुए अक्षत-पुष्पको गणेश और अम्बिकापर चढ़ा दे ।
प्रधान सङ्कल्पः
हाथमें जल, अक्षत, पुष्प एवं द्रव्य लेकर सङ्कल्प करे-
ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे कलिप्रथमचरणे बौद्धावतारे भूर्लोके जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तैकदेशान्तर्गते अमुकक्षेत्रे विक्रमशके षष्ट्यब्दानां मध्ये अमुकनामसंवत्सरे अमुकायने अमुक ऋतौ महामाङ्गल्यप्रदमासोत्तमे अमुकमासे अमुकपक्षे अमुक-ऋतौ अमुकतिथौ अमुकवासरे अमुकनक्षत्रे एवं ग्रहगणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रः अमुकोऽहं (सपत्नीकः) ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थमप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्तलक्ष्म्याश्चिरकालसंरक्षणार्थं सकलेप्सितकामनासिद्ध्यर्थं कायिकवाचिकमानसिकसकलदुरितोपशमनार्थं तथा आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं विशेषतः भगवत्प्रीत्यर्थं श्रीसत्यनारायणस्य पूजनकथाश्रवणाख्यं कर्म करिष्ये। (सङ्कल्पका जल छोड़ दे।) पुनर्जलमादाय (पुनः जल-अक्षत लेकर गणपति आदिके पूजनका सङ्कल्प करे-) तदङ्गत्वेन कार्यस्य निर्विघ्नता- सिद्ध्यर्थमादौ गौरीगणेशयोः पूजनम्, कलशाराधनं तथा च नवग्रहादिदेवानां नाममन्त्रैः पूजनमहं करिष्ये ।
(हाथमें लिये हुए जल-अक्षतादिको छोड़ दे।)
निष्काम – ॐ विष्णुर्विष्णुर्विष्णुः से अमुकोऽहं तक पहले सङ्कल्पके समान बोलकर आगे केवल इतना ही
बोले- भगवत्प्रीत्यर्थं श्रीसत्यनारायणस्य पूजनकथाश्रवणाख्यं च कर्म करिष्ये । (सङ्कल्पका जल छोड़ दे।)
पुनर्जलमादाय (पुनः जल-अक्षत लेकर गणपत्यादि-पूजनका सङ्कल्प करे-) तदङ्गत्वेन कार्यस्य निर्विघ्नता-
सिद्ध्यर्थमादौ गौरीगणेशयोः पूजनम्, कलशाराधनं तथा च नवग्रहादिदेवानां नाममन्त्रैः पूजनमहं करिष्ये ।
अथ कर्मपात्र स्थापनम्
पूर्वे ऋग्वेदाय नमः ।। दक्षिणे यजुर्वेदाय नमः ।। पश्चिमे सामवेदाय नमः ।। उत्तरे अथर्ववेदाय नमः ।। मध्ये अपांपतये वरूणाय नमः ।। सर्वोपचारार्थे गन्धाऽक्षतपुष्पाणि समर्पयामि ।।
ॐ तत्वा यामि ब्रह्मणा व्वन्दमानस्तदा शास्ते यजमानो हविर्ब्भिः । अहेडमानो वरूणेह बोद्ध्युरूशಆ समान आयुः प्रमोषीः ।।अपां पतये वरूणाय नमः ।। अस्मिन् कलशे वरूणं साङ्गं सपरिवारं सायुधं सशक्तिकमावाहयामि स्थापयामि ।।
गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरी जलेऽस्मिन्सन्निधिं कुरू ।। इस मन्त्र से सभी सामग्रीयों पर जल छिडकें -
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु व्विश्श्वा भूतानि जातवेदः पुनीहि मा ।। सूर्यार्घ्यम् -
एहि सूर्य सहस्त्रांशो तेजोराशे जगत्पते । अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ।। कर्म साक्षिणे भास्कराय नमः इदमर्घ्यं समर्पयामि ।
ॐ आकृष्णेन रजसा व्वर्त्तमानो निवेशयन्नऽमृतम्मर्त्यञ्च । हिण्ण्ययेन सविता रथेना देवो याति भुवनानि पश्श्यन् ।। सूर्याय नमः । पुष्पाञ्जलिं समर्पयामि ।।
दीप पूजनम् --
तीक्ष्णद्रंष्ट महाकाय कल्पान्त दहनोपम् । भैरवाय नमस्तुभ्यंमनुज्ञा दातुमर्हसि ।।
ॐ अग्ग्नि र्ज्ज्योतिषा ज्ज्योतिष्मान्नुक्कमो व्वर्चसा व्वर्च्चस्वान् । सहस्त्रदाऽ असि सहस्त्रायत्वा ।।
दीपस्थ देवतायै नमः । सर्वोपचचारार्थे गन्धाक्षत पुष्पाणि समर्पयामि । इति समपूज्य प्रार्थयेत् ।।
भो दीप देव रूपस्त्वं कर्म साक्षी ह्यविघ्नकृत् । यावत् कर्म समाप्तिः स्यात् तावदत्र स्थिरो भव ।।
घण्टा पूजनम् -
आगमार्थं तु देवानां गमनार्थं च रक्षसाम् । घण्टानादं प्रकुर्वीत पश्चात् घण्टा प्रपूज्यते ।।
गणपति और गौरीकी पूजा
गणपति ध्यानम्
विघ्नराज जगदीश्वर दीनबन्धो । द्वै मातुर प्रणत रक्षक शम्भु पुत्र ।।
कार्याणि कर्तुमखिलानि सुबुद्धिदात । स्त्वां पूजयामि गणनायक मे प्रसीद ।।
गौरी ध्यानम् -
नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणता स्मृताम् ।।
गणपति आवाहनम् -
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष । माङ्गल्यपूजाप्रथमं प्रधानं गृहाण पूजां भगवन् नमस्ते ।।
गौरी आवाहन -
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।।
गौर्यै नमः । गौरीमावाहयामि । आवाहनार्थे अक्षतान् समर्पयामि । ( हाथके अक्षतको गौरीजी पर चढा दे ।)
प्रतिष्ठा-
ॐ मनो जूति र्ज्जुषता माज्ज्यस्य बृहस्पति र्य्यज्ञमिमं तनो त्वरिष्ट्टं य्यज्ञः समिमन्दधातु । विश्श्वे देवा सऽ इह मादयन्ता मो३ँ प्रतिष्ठ्ठ ।। गणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम् । प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः ।।
आसनम्
ॐ पुरूष ऽएवेदಆ सर्व्वं य्यच्च भाव्यम् । उता मृतत्त्वस्ये शानो यदन्नेनाति रोहति ।।
अनेकरत्न संयुक्तं नानामणि गणान्वितम् । भावितं हेममयम् दिव्यमासनं प्रतिगृह्यताम् ।। १ ।।
पाद्यम्
ॐ एतावानस्य महिमा तो ज्ज्यायाँश्च पूरूषः । पादोऽस्य व्विश्वा भूतानि त्रिपा दस्या मृतन्दिवि ।।
गङ्गोदकं निर्मलं च सर्व सौगन्ध संयुतम् । पाद प्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ।। १ ।।
सर्वतीर्थ समुद्भूतं पाद्यं गन्धा दिभिर्युतम् । विघ्नराज गृहाणेदं भगवन्भक्त वत्सल ।। २ ।।
पाद्यं चते मया दत्तं पुष्प गन्धसमन्वितम् । गृहाण देव देवेश प्रसन्नो वरदो भव ।। ३ ।।
गणेशाम्बिकाभ्यां नमः पादयोः पाद्यं समर्पयामि ।।
अर्घ्यम् -
ॐ त्रिपा दूर्ध्वऽ उदैत्पुरूषः पादोऽस्येहाऽभवत्पुनः ततो व्विष्ष्वङ् व्यक्क्रामत्साशनानशनेऽ अभि ।।
निधीनां सर्वदेवानां त्वमऽर्घ्यं गुणा ह्यसि । सिहों परिस्थिते देवि गृहाणार्घ्यं नमोऽस्तु ते ।। १ ।।
गन्ध पुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृहाणार्घ्यं मयादत्तं प्रसन्नो वरदो भव ।। २ ।।
गणेशाम्बिकाभ्यां नमः हस्तयोरर्घ्वं समर्पयामि ।।
आचमनम् -
ॐ ततो विराडजायत व्विराजो ऽअधि पूरूषः । स जातो ऽअत्यरिच्च्यत पश्चाद्भूमिमथो पुरः ।।
ॐ अध्यवोचदधिवक्ता प्प्रथमो दैव्यो भिषक् ।अहीश्च सर्वाञ्जम्भयत्त्सर्वाश्च यातुधान्न्योऽधराचीः परासुव ।।
कर्पूरेण सुगन्धेन वासितह स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वर ।।
गणेशाम्बिकाभ्यां नमः आचमनीयं समर्पयामि ।।
स्नानम् -
ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्ज्यम् । पशूँस्ताँश्चक्रे व्वायव्यानारण्ण्यां ग्ग्राम्याश्च ये ।।
ॐ आपो हिष्ठ्ठा मयोभुवस्ता न ऽऊर्ज्जे दधातन महे रणाय चक्षसे ।।
मन्दाकिन्यास्तु यद्वारि सर्व पापहरं शुभम् । तदिदं कल्पितं देव स्नानार्थं प्रति गृह्यताम् ।।
गणेशाम्बिकाभ्यां नमः स्नानम् समर्पयामि ।।
पयः स्नानम् -
ॐ पयः पृथिव्यां पय ऽओषधीषु पयोदिव्व्यन्न्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्न्तु मह्यम् ।।
कामधेनु समुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।।
गणेशाम्बिकाभ्यां नमः पयस्नानं समर्पयामि ।।
दधि स्नानम् -
ॐ दधिक्राव्णो ऽअकारिषञ्जिष्ष्णोरवस्य व्वाजिनः । सुरभि नो मुखा करत्प्रण ऽआयुಆषि तारिषत् ।।
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव । स्नानार्थं प्रतिगृह्यताम् ।।
गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि ।।
घृत स्नानम् -
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्श्रितो घृतम्वस्य धाम । अनुष्ष्वधमावह मादयस्व स्वाहा कृतं व्वृषभ व्वक्षि हव्व्यम् ।।
नवनीतसमुत्पन्नं सर्वसन्तोषकारकम । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।।
गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि ।।
मधु स्नानम् -
ॐ मधुव्वाता ऽऋतायते मधु क्षरन्न्ति सिन्धवः । माद्धवीर्न्नः सन्त्वोषधीः । मधु नक्तमुतोषसो मधुमत्त्पार्थिवः रजः मधु द्यौरस्तु नः पिता मधुमान्नो व्वनस्पतिर्म्मधुमाँ ऽअस्तु सूर्य्यः माध्दवीर्ग्गावो भवन्तु नः ।।
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।।
गणेशाम्बिकाभ्यां नमः मधु स्नानं समर्पयामि ।।
शर्करा स्नानम् -
ॐ अपाಆ रसमुद्व्दयस ಆ सूर्य्येसन्तಆ समाहितम् । अपा ಆ रसस्ययोरसस्तंव्वो गृह्यम्म्युत्तममुुुपया मगृहीतो सीन्द्रायत्त्वा जुष्ट्टङगृह्णाम्म्येषते योनि रिन्द्रायत्त्वा जुष्टतमम् ।।
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।।
अन्नानि मिष्टा नियथा भवन्ति तृप्तिं तथा देव गणा लभन्ते । तां शर्करा देव शशि प्रभां तथा स्नानाय दत्तं मधुरं गृहाण ।।
गणेशाम्बिकाभ्यां नमः शर्करा स्नानं समर्पयामि ।।
पञ्चामृत स्नानम् -
ॐ पञ्चनद्यः सरस्वती मपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशे भवत्सरित् ।।
ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।
पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।।
गणेशाम्बिकाभ्यां नमः पञ्चामृत स्नानं समर्पयामि ।।
गन्धोदक स्नानम् -
ॐ अಆ शुनाते ऽअಆ शुः पृच्च्यताम्परूषापरूः । गन्धस्ते सोमम वतु मदाय रसो अच्च्युतः ।।
ॐ त्वाङ्गन्धर्व्वाऽअखनँस्तत्वा मिन्द्रस्त्वाम्बृहस्पतिः । त्वामोषधे सोमो राजाव्विद्वान्न्यक्ष्माद मुच्च्यत् ।।
नाना सुगन्धितं द्रव्यं चन्दनं रजनीयुतं । गन्धोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ।।
मलयाचल सम्भूतं चन्दनेन विनिःसृतम् । इदं गन्धोदकं स्नानं कुङ्कुमाक्तं च गृह्यताम ।।
गणेशाम्बिकाभ्यां नमः गन्धोदक स्नानं समर्पयामि ।।
तीर्थोदक स्नानं -
गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा । कावेरी सरयू महेन्द्र तनया कर्मण्वती वेदिका ।।
क्षिप्रा वेत्रवती महासुर नदी ख्याता च या दण्डकी । पूर्णा पुण्यजलैर्समुद्र सहिता स्नानं सदा मङ्गलम् ।।
गंगा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ।।
गणेशाम्बिकाभ्यां नमः तीर्थोदक स्नानं समर्पयामि ।।
शुद्धोदक स्नानम् -
ॐ शुद्धवालः सर्व्व शुद्धवालो मणि वालस्तऽअश्श्विनाः श्येतः श्येताऽक्षोरूणस्ते रूद्राय पशु पतये कर्ण्णायामाऽ अवलिप्ता रौद्रा नभो रूपाः पार्ज्जन्याः ।।
ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।
नमो हिरण्य गर्भाय हिरण्यकवचाय च । नमो ब्रह्मस्वरूपाय स्नापयामि शुभैः जलैः ।।
मन्दाकिन्यास्तु यद्वारि सर्व पाप हरं शुभम् । तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ।।
गणेशाम्बिकाभ्यां नमः शुद्धोदक स्नानं समर्पयामि ।।
वस्त्रम् -
ॐ तस्माद्यज्ञात्सर्व्वहुतऽऋचः सामानिजज्ञिरे । छन्दा ಆ सिजज्ञिरेततस्माद्यजुस्तस्मादजायत ।।
ॐ युवासुवासा परिवीतऽआगात्सऽउश्रेयान्भवति जायमानः । तं धीरासः कवयऽउन्नयन्ति स्वाध्यो नमसा देवयन्तः ।।
ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।
सर्वभूताधिके सौम्ये लोकलज्जा निवारणे । मयोपपादिते तुभ्यं गृह्येतां वाससी त्वया ।।
गणेशाम्बिकाभ्यां नमः वस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।।
यज्ञोपवितम् --
ॐ तस्मादश्श्वाऽअजायन्तये केचोभयादतः । गावो हजज्ञिरेतस्मात्तस्म्माज्जाताऽअजावयः ।।
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।
स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा । उपवीतं मया दत्तं गृहाण परमेश्वर ।।
गणेशाम्बिकाभ्यां नमः यज्ञोपवीतं समर्पयामि । तदन्तरे द्विराचमनीयं जलं समर्पयामि ।।
उपवस्त्रम् -
ॐ सुजातो ज्ज्योतिषा सह शर्म्म व्वरूथमासदत्त्स्व । व्वासोऽअग्ने व्विश्वरुप ಆ संव्वयस्व व्विभावसो ।।
ॐ उपैतुं मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।
शीतवातोष्ण संत्राणां ल्ज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रं मतः शान्तिं प्रयच्छ मे ।।
गणेशाम्बिकाभ्यां नमः उपवस्त्रं समर्पयामि । तदन्तरे जलं समर्पयामि ।।
चन्दनम् -
दीप पूजनम् --
0 Comments:
एक टिप्पणी भेजें