Shivamahimna Stotram श्री शिवमहिम्नः स्तोत्रम्

 Shivamahimna Stotram श्री शिवमहिम्नः स्तोत्रम्

।। शिवमहिम्नः स्तोत्रम् ।।

महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।

अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्  ममाप्येष स्तोत्रे हर निरपवादः परिकरः ।। १ ।।

अतीतः पन्थानं तव च महिमा वाङ्मनसयो  रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोतव्यः कतिविधिगुणः कस्य विषयः  पदे त्वर्वाचीने पतति न मनः कस्य न वचः ।। २ ।।

मधुस्फीता वाचः परममृतं निर्मितवत – स्तव ब्रह्म्न् किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः  पुनामात्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ।। ३ ।।

तवैश्वर्यं  यत्तज्जगदुदयरक्षाप्रलयकृत्  त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन् वरद रमणीयामरमणीं  विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ।। ४ ।।

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं  किमाधारो धाता सृजति किमुपादन इति च । 

अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः  कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ।। ५ ।।

अजन्मानो लोकाः किमवयववन्तोऽपि जगता  मधिष्ठातारं किं भवविधिरनादृत्य भवति ।

अनीशो वा कुर्याद् भुवनजनने कः परिकरो  यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।। ६ ।।

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति  प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।

रूचीनां वैचित्र्यादृजुकुटिलनानापथजुषां  नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।। ७ ।।

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः  कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।

सुरास्तां तामृद्धिं दधति च भवद्भ्रूप्रणिहितां  न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ।। ८ ।।

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं  परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव  स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।। ९ ।।

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चो हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।

ततो भक्तिश्रद्धाभरगुरूगृणद्भ्यां गिरिश यत्  स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।। १० ।।

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं  दशास्यो यद् बाहूनभृत  रणकण्डूपरवशान् ।

शिरःपद्माश्रेणीरचितचरणाम्भोरूहबलेः  स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।। ११ ।।

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं  बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।

अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।। १२ ।।

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।

न तच्चित्रं तस्मिन् वरिवसितति त्वच्चरणयो र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ।। १३ ।।

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्यासीद्यस्त्रिनयनविषं संहृतवतः ।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४ ॥

असिद्धार्था नैव क्वचिदपि सदेवासुरन  निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

स पश्यन्नीश त्वामितरसुरसाधारणमभूत्  स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥ १५ ॥

मही पादाघाताद् व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।

मुहुर्द्यौर्दो:स्थ्यं यात्यनिभृतजटाताडिततटा  जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः  प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।

जगद् द्वीपाकारं जलधिवलयं तेन कृतमि-   त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८ ॥

हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन्  निजमुदहरन्नेत्रकमलम् ।

गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा  त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥ 

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । 

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं  श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता- मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।

क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो  ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं  गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत् पुरः प्लुष्ट दृष्ट्वा पुरमथन पुष्पायुधमपि ।

यदि स्त्रैणं देवी यमनिरतदेहार्धघटना- दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा- श्चिताभस्मालेपः स्त्रगपि नृकरोटीपरिकरः ।

अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४॥

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।

यदालोक्याह्लादं ह्रद इव निमज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५ ॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-  स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।

परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥२६॥

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।

तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् ॥ २७ ॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां- स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।

अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते ॥ २८ ॥

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥ २९॥

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः ।

जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः  प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३० ॥

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।

इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१॥

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा  सर्वकालं  तदपि तव गुणानामीश पारं पारं न याति ॥ ३२ ॥

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले- ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।

सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्  पठति परमभक्त्या शुद्धचित्तः पुमान् यः।

स भवति शिवलोके रुद्रतुल्यस्तथात्र  प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रों नास्ति तत्त्वं गुरोः परम् ।। ३५ ।।

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम् ।। ३६ ।।

कुसुमदशननामा सर्वगन्धर्वराजः  शिशुशशिधरमौलेर्देवदेवस्य दासः ।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्  स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः ।।३७ ।।

सुरवरमुनिपुज्यं स्वर्गमोक्षैकहेतुं  पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।

व्रजति शिवसमीपं किन्नरैः स्तूयमानः  स्तवनमिदममोघः पुष्पदन्तप्रणीतम् ।। ३८ ।।

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।। ३९ ।।

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।  अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ।। ४० ।।

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ।। ४१ ।।

एकाकालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ।। ४२ ।।

श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन  स्तोत्रेण किल्बिषहरेण हरप्रियेण ।

कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥

॥ इति शिवमहिम्नः स्तोत्रं सम्पूर्णम् ॥

2 Comments:

बेनामी ने कहा…

जय शिव शंकर 🙏🙏

Ashish ने कहा…

Har har mahadev

हमसे जुड़े

Translate

Featured Post