Shri Govind damodar stotram श्री गोविन्द दामोदर स्तोत्रम्

 Radhe Radhe

नित्य प्रातः कालीन स्तुति

The document title is Shri Govind Damodar Stotram श्री गोविन्द दामोदर स्तोत्रम्. It is a formal text that focuses on the Shri Govind Damodar Stotram.

श्री गोविन्द दामोदर स्तोत्रम् 

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।

वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ।।

श्री कृष्ण गोविन्द हरे मुरारे , हे नाथ नारायण वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।

विक्रेतु कामाखिलगोपकन्या मुरारिपादार्पित चित्तवृतिः ।

दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर मादवेति ।।

गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाप्ययोगम् ।

पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ।।

सुखं शयाना निलये निजेपि नामानि विष्णोः प्रवदन्तिमर्त्याः ।

ते निश्चितं तन्मयमां व्रजन्ति गोविन्द दामोदर माधवेति ।।

जिह्वेसदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।

समस्त भक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ।।

सुखावसाने इद्मेव सारं दुःखावसाने इद्मेव ज्ञेयम् ।

देहावसाने इद्मेव जाप्यं गोविन्द दामोदर माधवेति ।। ७

जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि ।

आवर्णये त्वन्मधुराक्षराणि गोविन्द दामोदर माधवेति ।।

त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते ।

वक्तव्यमेवं मधुरं सुभक्तयां गोविन्द दामोदर माधवेति ।।

श्री कृष्ण राधावर – गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।

जिह्वे पिबस्वमृतमेतदेव गोविन्द दामोदर माधवेति ।।

2 Comments:

बेनामी ने कहा…

जय श्री कृष्णा 🕉 नमो 🙏

Ashish ने कहा…

Jay shri krishna

हमसे जुड़े

Translate

Featured Post