नित्य प्रातः कालीन स्तुति
The document title is Shri Govind Damodar Stotram श्री गोविन्द दामोदर स्तोत्रम्. It is a formal text that focuses on the Shri Govind Damodar Stotram.
श्री गोविन्द दामोदर स्तोत्रम्
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ।।
श्री कृष्ण गोविन्द हरे मुरारे , हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।
विक्रेतु कामाखिलगोपकन्या मुरारिपादार्पित चित्तवृतिः ।
दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर मादवेति ।।
गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाप्ययोगम् ।
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ।।
सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदन्तिमर्त्याः ।
ते निश्चितं तन्मयमां व्रजन्ति गोविन्द दामोदर माधवेति ।।
जिह्वेसदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।
समस्त भक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ।।
सुखावसाने इद्मेव सारं दुःखावसाने इद्मेव ज्ञेयम् ।
देहावसाने इद्मेव जाप्यं गोविन्द दामोदर माधवेति ।। ७
जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि ।
आवर्णये त्वन्मधुराक्षराणि गोविन्द दामोदर माधवेति ।।
त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्तयां गोविन्द दामोदर माधवेति ।।
श्री कृष्ण राधावर – गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।
जिह्वे पिबस्वमृतमेतदेव गोविन्द दामोदर माधवेति ।।
2 Comments:
जय श्री कृष्णा 🕉 नमो 🙏
Jay shri krishna
एक टिप्पणी भेजें