अक्ष सूक्तम् (10.34)

 अक्षसूक्तम्   ।। 10.34 ।।

ऋषि- कवषऐलूष

प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । 

सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥1॥

न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।

अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् ॥2॥ 

द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । 

अश्वस्येव जरतो वस्यस्य नाहं विन्दामि कितवस्य भोगम् ॥3॥ 

अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः । 

पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥4॥ 

यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः । 

न्युप्ताश्च बभ्रुवो वाचमक्रतें एमीदेषां निष्कृतं जारिणीव ॥5॥ 

सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । 

अक्षासो अस्य वि तिरन्ति कामं प्रतिदीने दधत आ कृतानि ॥6॥ 

अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । 

कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥ 7 

त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । 

उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥8॥ 

नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते । 

दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥9॥ 

जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । 

ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥10॥ 

स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् । 

पूर्वाह्ने अश्वान्युयुजे हि बभ्रुन्सो अग्नेरन्ते वृषलः पपाद ॥11॥ 

यो वः सेनानीर्महतो गणस्य राजा द्रातस्य प्रथमो बभूव । 

तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥12॥ 

अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः । 

तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥ 13 ॥ 

मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । 

नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥14॥

शब्दार्थ-

प्रावेपाः- कम्पनशीलः, इरिण-अक्षपट्ट, विभीतकः- विभीतक का पासा, मिमेथ- क्रोध करना, जिहीळे-लञ्जित करना, मर्डितारः- सुख देने वाला, वेदने- धन पर, अक्ष- जुए का पासा, अवहीय- छिपना, कितव- जुआरी, शूशुजानः- चमकता हुआ, कृत- दाव, नितोदिनः- चाबुक से युक्त पासों का (53) संख्या का समूह अक्षपट्ट पर खेलता है। मन्यवः- क्रोधी, योनि- घर, वृषलः- नीच आचरण करने वाला, दश- दस अङ्गुलियां, सविता- संसार का प्रेरक, मन्यु- क्रोध ।


हमसे जुड़े

Translate

Featured Post