बुद्धचरितम् UGC.NET

 पद्य – बुद्धचरितम् परिचय -

बौद्ध दार्शनिक महाकवि अश्वघोष द्वारा रचित बुद्धचरितम् भगवान् बुद्ध के जीवन के महत्वपूर्ण विषय से सम्बद्ध २८ सर्गो का एक महाकाव्य ग्रन्थ है । वस्तुतः महाकवि अश्वघोष रचित मात्र १४ सर्ग ही उलब्ध होते हैं । १९वीं शताब्दी में अमृतानन्द नें इसमें चार सर्ग जोड़ दिए । हरप्रसाद शास्त्री को भी यह ग्रन्थ १४ वें सर्ग पर्यन्त उपलब्ध हुआ हैं । यद्यपि बुद्धचरितम् के चीनी और तिब्बती भाषान्तर में २८ सर्ग पञ्चदश से अष्टविंशति सर्ग पर्यन्त क्रमशः बुद्ध का काशी गमन = शिष्यों को दीक्षा - दान महाशिष्यों का सन्यास लेकर जाना , जेतवन की स्वीकृति संन्यास का झरना आम्रपाल उपवन में आयु का निर्णय लिच्छिवियों पर अनुकम्पा निर्वाण भाग महापरिनिर्वाण निर्वाण की प्रशंसा तथा धातु-विभाजन का निरूपण किया गया हैं ।

बुद्धचरितम् के प्रमुख अंश-

।। मङ्गलाचरण ।।( वस्तुनिर्देशात्मक )

श्रियं परार्ध्यां विदधद्विधातृजित् तमो निरस्यन्नभिभूतभानुभृत् ।

नुदन्निदाघं जितचारुचन्द्रमाः स वन्द्यतेऽर्हन्निह यस्य नोपमा ।।

( लेखक = महाकवि अश्वघोष ) ( विधा = महाकाव्य ) ( सर्ग = 28 ) ( मुख्य रस = शान्त ) 

( नायक = भगवान बुद्ध ) ( उपजीव्य = ललितविस्तार बौद्धग्रन्थ , इतिहासप्रसिद्ध ) 

( अङ्गीरस = शान्त ) ( भाग-2 = पूर्वाद्ध - उत्तरार्द्ध ) ( पूर्वार्द्ध  = 14 सर्ग ) 

( पूर्वार्द्ध सर्गों का परिचय ) 

( प्रथमसर्ग = भगवत्प्रसूतिः ) ( द्वितीयसर्ग = अन्तःपुरविहारः ) ( तृतीयसर्ग = संवेगोत्पत्तिः ) 

( चतुर्थसर्ग = स्त्रीविघातनः ) ( पञ्चमसर्ग = अभिनिष्क्रमणम् ) ( षष्ठसर्ग = छन्दक-निवर्तनः )

( सप्तमसर्ग = तपोवन-प्रवेश ) ( अष्टमसर्ग = अन्तःपुरविलापः ) ( नवमसर्ग = कुमारान्वेषणम् ) 

( दसमसर्ग = श्रेण्याभिगमनम् ) ( एकादशसर्ग = कामविगर्हणः ) ( द्वादशसर्ग = अराघ उ - दर्शनः )

( त्रयोदशसर्ग = कामविजय ) ( चतुर्दशसर्ग = बुद्धत्वप्राप्तिः )  

।। बुद्धचरितम् के मुख्य सन्दर्भ ।।

( प्रथमः सर्गः- छन्द - उपजाति , श्लोक -89 ) ( शाक्यों में राजा हुए - शुद्धोदन ) 

( शुद्धोदन का जन्म हुआ - पार्श्व , भुजाओं से ) 

बुद्धचरितम् के प्रथम सर्ग की प्रमुख सूक्तियाँ - 

इक्ष्वाकुवंशार्णवसम्प्रसूतः प्रेमाकरश्चन्द्र इव प्रजानाम् । 

शाक्येषु साकल्यगुणाधिवासः शुद्धोदनाख्यो नृपतिर्बभूवः ।।

ऊरोर्यथौर्वस्य पृथोश्च हस्ताद् मान्धातुरिन्द्रप्रतिमस्य मूर्ध्रः ।

कक्षीवतश्चैव भुजांसदेशाद् तथाविधं तस्य बभूव जन्म ।।

अनाकुलाकुञ्जसमुद्धृतानि निष्पेषवव्द्यायतविक्रमाणि ।

तथैव धीराणि पदामि सप्त सप्तर्षितारा सदृशो जगाम ।।

इति नरपतिपुत्राजन्मवृद्धाय सजनपदं कतिळाह्वयं पुरं तत् ।

धनदपुरमिवाप्सरोऽवकीर्णं मुदितमभून्नळकूबदप्रसूतौ ।।

मतान् पृथिव्यां बहुभानमेतो राजते शैळेषु यथा सुमेरुः ।

दिव्या मयादित्यपदे श्रुता वाग्वाधय जातास्तनयस्तवोति ।।

स्त्रेहं सुते वेत्सि हि बान्धवानाम् ।

दीप्त्या च धैर्येण च यो रराज बालो रविर्भूमिमिवावतीर्णः ।।

तथातिदीप्तोऽपि मिरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ।

स हि स्वगात्रप्रभया ज्वळन्त्या दीपप्रभां भास्करत्सुमोष ।

महार्हजाम्बूनदचारूवर्णों विद्योतयामास दिशश्च सर्वाः ।।

सर्वस्व लोक नियतो विनाशः ।

कामसंज्ञं विषमाददीत ।

मग्नस्य दुःखे जगतो हिताय ।।

 



हमसे जुड़े

Translate

Featured Post