स्तोत्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
स्तोत्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

श्रीहित चौरासी जू पाठ Shri Hit Chaurasi ji path


।। श्रीहित चौरासी । श्रीहित स्फुट वाणी । श्री सेवक वाणी ।।

।।  श्रीराधासुधानिधि स्तोत्रम्  ।।

॥ श्री हितं वन्दे ॥ 

॥ श्रीराधावल्लभो जयति ॥

।। श्रीहित चौरासी  (१) राग-विभास ।।

जोई- जोई प्यारौ करै सोई मोहि भावै,

भावै मोहि जोई सोई-सोई करैं प्यारे । 

मोकों तौ भावती ठौर प्यारे के नैंनन में,

प्यारौ भयौ चाहै मेरे नैंनन के तारे ॥ 

मेरे तन मन प्राण हूँ ते प्रीतम प्रिय,

अपने कोटिक प्राण प्रीतम मोसों हारे । 

(जै श्री) हित हरिवंश हंस-हंसिनी साँवल - गौर,

कहौ कौन करै जल- तरंगनि न्यारे ॥

श्री राधा-कृपाकटाक्ष स्तवराज स्तोत्रं

 


मुनीन्द्र-वृन्द वन्दिते त्रिलोक-शोक- हारिणि प्रसन्न वक्त्र-पङ्कजे निकुज्ज-भू-विलासिनि । व्रजेन्द्र - भानु- नन्दिनि व्रजेन्द्र- सूनु-संगते कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥1॥

अशोक - वृक्ष-वल्लरी - वितान- मण्डप स्थिते प्रवाल-बाल पल्लव-प्रभारूणांध्रि- कोमले । वराभय स्फुरत्- करे प्रभूत- सम्पदालये कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥2॥

अनङ्ग-रङ्ग-मंगल-प्रसङ्ग-भगुरभ्रुवोः सविभ्रमै ससम्भ्रमं दृगन्त- बाण - पातनैः । निरन्तरं वशीकृत प्रतीत - नन्दनन्दने कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥3॥

तडित- सुवर्ण-चम्पक- प्रदीप्त- गौर-विग्रहे मुख-प्रभा-परास्त-कोटि- शारदेन्दुमण्डले । विचित्र-चित्र-संचरच्चकोर - शाव- लोचने कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥4॥

मदोन्मदातियौवने प्रमोद मानमण्डिते प्रियानुराग- रञ्जिते कला-विलास पण्डिते । अनन्य-धन्य कुञ्ज राज्य-काम-केलि कोविदे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥5॥

अशेष- हाव-भाव - धीर हीर- हार भूषिते प्रभूतशातकुम्भ-कुम्भ- कुम्भि कुम्भ सुस्तनि । प्रशस्त- मन्द- हास्य- चूर्ण-पूर्ण सौख्य-सागरे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥6॥

मृणाल-बाल-वल्लरी-तरङ्ग-रङ्ग-दोलते लताग्र- लास्य- लोल-नील लोचनावलोकने । लल्ल लुलन् मिलन मनोज्ञ-मुग्ध-मोहनाश्रये कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥7॥

सुवर्ण मालिकाञ्चित - त्रिरेख - कम्बु- कण्ठग त्रिसूत्र - मङ्गलीगुण त्रिरत्न - दीप्त-दीधिते । सलोल-नीलकुन्तले-प्रसून- गुच्छ - गुम्फिते कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥8॥

नितम्ब - बिम्ब-लम्बमान- पुष्प- मेखला - गुणे प्रशस्त-रत्न-किङ्किणी-कलाप - मध्य-मञ्जुले । करीन्द्र-शुण्ड- दण्डिका- वरोह- सौभगोरुके कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥१॥

अनेक मन्त्र नाद - मञ्जु-नूपुरार वस्खलत्- समाज- राजहंस - वंश - निक्वणातिगौरवे । विलोल - हेमवल्लरी विडम्बि चारू चङ्क्रमे कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥10॥

अनन्त-कोटि-विष्णुलोक नम्र- पद्मजार्चिते हिमाद्रिजा पुलोमजा - विरिञ्चजा वरप्रदे । अपार-सिद्धि-वृद्धि-दिग्ध-सत्पदाङ्गुली- नखे कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥11॥

मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेद - भारतीश्वरि प्रमाण - शासनेश्वरि । रमेश्वरि क्षमेश्वरि प्रमोद काननेश्वरि ब्रजेश्वरि ब्रजाधिपे श्रीराधिके नमोऽस्तुते ॥12॥

इतीदमद्भुतं स्तवं निशम्य भानुनन्दिनी करोतु संततं जनं कृपाकटाक्ष भाजनम् । भवेत्तदैव संचित-त्रिरूप-कर्म-नाशनं भवेत्तदा ब्रजेन्द्र- सूनु--मण्डल प्रवेशनम् ॥13॥


Shiv tandav stotra शिव ताण्डव स्तोत्र पाठ


जटा टवी गलज्-जल-प्रवाह-पावि- तस्थले गलेऽवलम्ब्य लम्बितां भुजङ्ग-तुङ्ग- मालिकाम् ।

डमड्-डमड्-डमड्-डमन्- निनाद वड्-डमर्वयं चकार चण्ड-ताण्डवं तनोतु नः शिवः शिवम् ॥१॥ 

जटा कटाह-सम्भ्रम-भ्रमन्- निलिम्प निर्झरी- विलोल - वीचिवल्लरी विराज- मान मूर्धनि । 

धगद् धगद् धगज्ज्वलल् ललाट पट्ट पावके किशोर-चन्द्र- शेखरे रतिः प्रतिक्षणं मम ।।२।।

धरा धरेन्द्र- नन्दिनी - विलास - बन्धु बन्धुर- स्फुरद्-दिगन्त सन्तति प्रमोद मान मानसे । 

कृपा-कटाक्ष-धोरणी - निरुद्ध- दुर्धरापदि क्वचिद्-दिगम्बरे मनो विनोदमेतु वस्तुनि ||३||

जटा भुजङ्गपिङ्गल-स्फुरत्-फणा मणि - प्रभा- कदम्ब कुङ्कुम द्रवप्रलिप्त दिग्वधू-मुखे ।

मदान्धसिन्धुरस्फुरत्-त्वगुत्तरीयमेदुरे मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ।।४।।

सहस्र लोचन-प्रभृत्य शेष - लेख - शेखर प्रसून धूलिधोरणी विधूसराङ्घ्रि- पीठभूः ।

भुजङ्ग-राज-मालया निबद्ध-जाट- जूटकः श्रियै चिराय जायतां चकोर-र-बन्धु- शेखरः।।५।।

ललाट चत्वरज्वलद्धनञ्जय- स्फुलिङ्गभा- निपीत पञ्चसायकं नमन्- निलिम्प-नायकम्।

सुधा मयूख - लेखया विराज - मान- शेखरं महा-कपालि सम्पदे शिरोजटालमस्तु नः ।।६।।

कराल भाल पट्टिकाधगद् धगद्-धगज्-ज्वलद्-धनञ्जयाहुती - कृत- प्रचण्ड-पञ्च- सायके ।

धरा धरेन्द्र- नन्दिनी - कुचाग्र-चित्र-पत्रक- प्रकल्प-नैक-शिल्पिनि त्रिलोचने रतिर्मम ||७।।

नवीन मेघ मण्डली निरुद्ध- दुर्धर- स्फुरत्- कुहू - निशीथिनीतमः प्रबन्ध-बद्ध-कन्धरः ।

निलिम्प निर्झरी-धरस् तनोतु कृत्ति-सिन्धुरःकला - निधान बन्धुरः श्रियं जगद्- धुरन्धरः ||८||

प्रफुल्ल-नील - पङ्कज-प्रपञ्च- कालिम प्रभा-वलम्बि-कण्ठ-कन्दली - रुचि-प्रबद्ध-कन्धरम् ।

स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदान्ध - कच्छिदं तमन्त-कच्छिदंभजे ॥९॥

अखर्व सर्व मङ्गला-कला-कदम्ब मञ्जरी - रस-प्रवाह-माधुरी विजृम्भणा मधु- व्रतम् । 

स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं गजान्त-कान्ध-कान्तकं  तमन्त-कान्तकंभजे ॥१०॥

जयत्-वदभ्र-विभ्रम-भ्रमद् भुजङ्ग मश्वस- द्विनिर्गमत् क्रम-स्फुरत्- कराल भाल- हव्य-वाट् ।

धिमिद्-धिमिद्-धिमिद्-ध्वनन्मृदङ्ग- तुङ्ग-मङ्गल- ध्वनि-क्रम- प्रवर्तित प्रचण्ड-ताण्डवः शिवः ।। ११ ।।

दृषद् - विचित्रतल्पयोर्भुजङ्गमौक्ति- कस्रजोर्- गरिष्ठ-रत्न- लोष्ठयोः सुहृद् - विपक्ष-पक्ष- योः ।  

तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः सम-प्रवृत्ति कः कदा सदा शिवं भजाम्यहम् ।।१२।। 

कदा निलिम्प निर्झरी- निकुञ्जकोटरे वसन् विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन्। 

विलोल लोल लोचनो ललामभाल- लग्नकः शिवेति मन्त्र मुच्चरन् कदा सुखी भवाम्यहम्।।१३।। 

इमं हि नित्य-मेव- मुक्त-मुत्त- मोत्तमं स्तवं पठन् स्मरन् ब्रुवन्-नरो विशुद्धि-मेति सन्ततम्। 

हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम्।।१४।। 

पूजा वसान समये दशवक्त्र गीतं यः शम्भु - पूजन परं  पठति प्रदोषे ।  

तस्य स्थिरां रथगजेन्द्र-तुरङ्ग-युक्तां लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ।। १५।।

अथ श्रीविष्णुसहस्त्रनामस्तोत्रम् Vishno Sahastra Stotram

vishno sahastra nam stotram श्री विष्णुसहस्त्रनाम स्तोत्रम्

卐 अथ श्रीविष्णुसहस्त्रनामस्तोत्रम् 卐 

卐 यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ।।卐

卐 नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ।।卐

卐 वैशम्पायन उवाच 卐 

卐 श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ १ ॥ 卐

युधिष्ठिर उवाच

卐 किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥ 卐

卐 को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३ ॥ 卐

卐 भीष्म उवाच 卐

卐 जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥ 卐

卐 तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च॥ ५ ॥ 卐

卐 अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६ ॥ 卐

卐 ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥ 卐

卐 एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥ 卐

卐 परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥ 卐

卐 पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥ 卐

卐 यतः सर्वाणि भूतानि ” भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥ 卐

卐 तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्त्रं मे शृणु पापभयापहम् ॥ १२ ॥ 卐

卐 यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥ 卐

卐 ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १४ ॥ 卐

卐 पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ १५ ॥ 卐

卐 योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥ १६ ॥ 卐

卐 सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ १७ ॥ 卐

卐 स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ १८ ॥ 卐

卐 अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ १९॥ ॥ 卐

卐 अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ २० ॥ 卐

卐 ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ २१ ॥ 卐

卐 ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ २२ ॥ 卐

卐 शर्म विश्वरेताः सुरेशः शरणं विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ २३ ॥ 卐

卐 अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ २४ ॥ 卐

卐 वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ २५ ॥ 卐

卐 रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ २६ ॥ 卐

卐 सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ २७ ॥ 卐

卐 लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ २८ ॥ 卐

卐 भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ २९ ॥ 卐

卐 उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ ३० ॥ 卐

卐 वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ ३१ ॥ 卐

卐 महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ ३२ ॥ 卐

卐 महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ ३३ ॥ 卐

卐 मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥३४ ॥ 卐

卐 अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ ३५ ॥ 卐

卐 गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ ३६ ॥ 卐

卐 अग्रणीर्ग्रामणीः श्रीमान्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ ३७ ॥ 卐

卐 आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ ३८ ॥ 卐

卐 सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नर्नारायणो नरः ॥ ३९ ॥ 卐

卐 असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥ ४० ॥ 卐

卐 वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ ४१ ॥ 卐

卐 सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ ४२ ॥ 卐

卐 ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ४३ ॥ 卐

卐 अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ४४॥ 卐

卐 भूतभव्यभवन्नाथः पवनः  पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ४५ ॥ 卐

卐 युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ४६ ॥ 卐

卐 इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ४७॥ 卐

卐 अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ४८ ॥ 卐

卐 स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ४९ ॥ 卐

卐 अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ५० ॥ 卐

卐 पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ५१ ॥ 卐

卐 अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ॥ ५२ ॥ 卐

卐  विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ५३ ॥ 卐

卐 उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ५४ ॥ 卐

卐 व्यवसायो व्यवस्थान: संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ५५ ॥ 卐

卐 रामो विरामो विरजो मार्गों नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ५६ ॥ 卐

卐 वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ५७ ॥ 卐

卐 ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ५८ ॥ 卐

卐 विस्तार: स्थावरस्थाणुः प्रमाणं बीजमव्ययम्। अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ५९ ॥ 卐

卐 अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ६० ॥ 卐

卐  यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ६१ ॥ 卐

卐 सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ६२ ॥ 卐

卐 स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ६३ ॥ 卐

卐 धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ ६४॥ 卐

卐 गभस्तिनेमिः सत्त्वस्थः  सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ६५ ॥ 卐

卐 उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ६६ ॥ 卐

卐 सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥ ६७॥ 卐

卐 जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ६८ ॥ 卐

卐 अजो महार्हः स्वाभाव्यो  जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ६९ ॥ 卐

卐 महर्षिः कपिलाचार्यः   कृतज्ञो मेदिनीपतिः ।  त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ७० ॥ 卐

卐 महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ७१ ॥ 卐

卐 वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ७२ ॥ 卐

卐 भगवान् भगहानन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ७३ ॥ 卐

卐 सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ७४ ॥ 卐

卐 त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ७५ ॥ 卐

卐 शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशय: । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ७६ ॥ 卐

卐 अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ७७ ॥ 卐

卐 श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ७८ ॥ 卐

卐 स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ७९ ॥ 卐

卐 उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ८० ॥ 卐

卐 अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधन: । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ८१॥ 卐

卐 कालनेमिनिहा वीर: शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ८२ ॥ 卐

卐 कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥ ८३ ॥ 卐

卐 ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ८४ ॥ 卐

卐 महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ८५ ॥ 卐

卐 स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ८६ ॥ 卐

卐 मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ८७ ॥ 卐

卐 सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ८८ ॥ 卐

卐 भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ८९ ॥ 卐

卐 विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ९० ॥ 卐

卐* एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ९१ ॥ 卐

卐 सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ९२ ॥ 卐

卐 अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ९३ ॥ 卐

卐 तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ९४ ॥ 卐

卐 चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ९५ ॥ 卐

卐 समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गा दुरावासो दुरारिहा ।। ९६ ।। 卐

卐 शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ९७ ॥ 卐

卐 उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविजयी ॥ ९८ ॥ 卐

卐 सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ९९ ॥ 卐

卐 कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ १०० ॥ 卐

卐 सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्धनिषूदनः ॥ १०१ ॥ 卐

卐 सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ १०२ ॥ 卐

卐 अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ १०३ ॥ 卐

卐 भारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ १०४ ॥ 卐

卐  धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्तानियमोऽयमः ॥ १०५ ॥ 卐

卐 सत्त्ववान्सात्त्विकः सत्य: सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥ १०६ ॥ 卐

卐 विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ १०७॥ 卐

卐 अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ १०८ ॥ 卐

卐 सनात्सनातनतमः कपिलः कपिरप्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ १०९ ॥ 卐

卐 अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ११० ॥ 卐

卐 अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ १११ ॥ 卐

卐 * उत्तारणो दृष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ११२ ॥ 卐

卐 अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ ११३ ॥ 卐

卐 आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ ११५ ॥ 卐

卐 प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ ११६ ॥ 卐

卐 भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ ११७ ॥ 卐

卐 यज्ञभृद्यज्ञकृद्यज्ञी  यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥ ११८ ॥ 卐

卐 आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ ११९॥ 卐

卐 शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १२० ॥ 卐

卐 अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ ११४॥ 卐

卐 ॥ सर्वप्रहरणायुध ॐ नम इति ॥ 卐

卐 इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्त्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १२१ ॥ 卐

卐 य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ १२२ ॥ 卐

卐 वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १२३ ॥ 卐

卐 धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम्॥१२४॥ 卐

卐 भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ १२५ ॥ 卐

卐 यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ १२६ ॥ 卐

卐 न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ १२७ ॥ 卐

Shri Govind damodar stotram श्री गोविन्द दामोदर स्तोत्रम्

 Radhe Radhe

नित्य प्रातः कालीन स्तुति

The document title is Shri Govind Damodar Stotram श्री गोविन्द दामोदर स्तोत्रम्. It is a formal text that focuses on the Shri Govind Damodar Stotram.

श्री गोविन्द दामोदर स्तोत्रम् 

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।

वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ।।

श्री कृष्ण गोविन्द हरे मुरारे , हे नाथ नारायण वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।

विक्रेतु कामाखिलगोपकन्या मुरारिपादार्पित चित्तवृतिः ।

दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर मादवेति ।।

गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाप्ययोगम् ।

पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ।।

सुखं शयाना निलये निजेपि नामानि विष्णोः प्रवदन्तिमर्त्याः ।

ते निश्चितं तन्मयमां व्रजन्ति गोविन्द दामोदर माधवेति ।।

जिह्वेसदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।

समस्त भक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ।।

सुखावसाने इद्मेव सारं दुःखावसाने इद्मेव ज्ञेयम् ।

देहावसाने इद्मेव जाप्यं गोविन्द दामोदर माधवेति ।। ७

जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि ।

आवर्णये त्वन्मधुराक्षराणि गोविन्द दामोदर माधवेति ।।

त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते ।

वक्तव्यमेवं मधुरं सुभक्तयां गोविन्द दामोदर माधवेति ।।

श्री कृष्ण राधावर – गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।

जिह्वे पिबस्वमृतमेतदेव गोविन्द दामोदर माधवेति ।।

Shivamahimna Stotram श्री शिवमहिम्नः स्तोत्रम्

 Shivamahimna Stotram श्री शिवमहिम्नः स्तोत्रम्

।। शिवमहिम्नः स्तोत्रम् ।।

महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।

अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्  ममाप्येष स्तोत्रे हर निरपवादः परिकरः ।। १ ।।

अतीतः पन्थानं तव च महिमा वाङ्मनसयो  रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोतव्यः कतिविधिगुणः कस्य विषयः  पदे त्वर्वाचीने पतति न मनः कस्य न वचः ।। २ ।।

मधुस्फीता वाचः परममृतं निर्मितवत – स्तव ब्रह्म्न् किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः  पुनामात्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ।। ३ ।।

तवैश्वर्यं  यत्तज्जगदुदयरक्षाप्रलयकृत्  त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन् वरद रमणीयामरमणीं  विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ।। ४ ।।

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं  किमाधारो धाता सृजति किमुपादन इति च । 

अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः  कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ।। ५ ।।

अजन्मानो लोकाः किमवयववन्तोऽपि जगता  मधिष्ठातारं किं भवविधिरनादृत्य भवति ।

अनीशो वा कुर्याद् भुवनजनने कः परिकरो  यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।। ६ ।।

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति  प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।

रूचीनां वैचित्र्यादृजुकुटिलनानापथजुषां  नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।। ७ ।।

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः  कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।

सुरास्तां तामृद्धिं दधति च भवद्भ्रूप्रणिहितां  न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ।। ८ ।।

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं  परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव  स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।। ९ ।।

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चो हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।

ततो भक्तिश्रद्धाभरगुरूगृणद्भ्यां गिरिश यत्  स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।। १० ।।

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं  दशास्यो यद् बाहूनभृत  रणकण्डूपरवशान् ।

शिरःपद्माश्रेणीरचितचरणाम्भोरूहबलेः  स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।। ११ ।।

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं  बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।

अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।। १२ ।।

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।

न तच्चित्रं तस्मिन् वरिवसितति त्वच्चरणयो र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ।। १३ ।।

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्यासीद्यस्त्रिनयनविषं संहृतवतः ।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४ ॥

असिद्धार्था नैव क्वचिदपि सदेवासुरन  निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

स पश्यन्नीश त्वामितरसुरसाधारणमभूत्  स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥ १५ ॥

मही पादाघाताद् व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।

मुहुर्द्यौर्दो:स्थ्यं यात्यनिभृतजटाताडिततटा  जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः  प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।

जगद् द्वीपाकारं जलधिवलयं तेन कृतमि-   त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८ ॥

हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन्  निजमुदहरन्नेत्रकमलम् ।

गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा  त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥ 

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । 

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं  श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता- मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।

क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो  ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं  गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत् पुरः प्लुष्ट दृष्ट्वा पुरमथन पुष्पायुधमपि ।

यदि स्त्रैणं देवी यमनिरतदेहार्धघटना- दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा- श्चिताभस्मालेपः स्त्रगपि नृकरोटीपरिकरः ।

अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४॥

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।

यदालोक्याह्लादं ह्रद इव निमज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५ ॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-  स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।

परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥२६॥

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।

तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् ॥ २७ ॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां- स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।

अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते ॥ २८ ॥

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥ २९॥

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः ।

जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः  प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३० ॥

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।

इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१॥

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा  सर्वकालं  तदपि तव गुणानामीश पारं पारं न याति ॥ ३२ ॥

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले- ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।

सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्  पठति परमभक्त्या शुद्धचित्तः पुमान् यः।

स भवति शिवलोके रुद्रतुल्यस्तथात्र  प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रों नास्ति तत्त्वं गुरोः परम् ।। ३५ ।।

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम् ।। ३६ ।।

कुसुमदशननामा सर्वगन्धर्वराजः  शिशुशशिधरमौलेर्देवदेवस्य दासः ।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्  स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः ।।३७ ।।

सुरवरमुनिपुज्यं स्वर्गमोक्षैकहेतुं  पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।

व्रजति शिवसमीपं किन्नरैः स्तूयमानः  स्तवनमिदममोघः पुष्पदन्तप्रणीतम् ।। ३८ ।।

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।। ३९ ।।

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।  अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ।। ४० ।।

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ।। ४१ ।।

एकाकालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ।। ४२ ।।

श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन  स्तोत्रेण किल्बिषहरेण हरप्रियेण ।

कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥

॥ इति शिवमहिम्नः स्तोत्रं सम्पूर्णम् ॥

हमसे जुड़े

Translate

Featured Post